SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||३८४|| दीप अनुक्रम [६१४] श्रीओषनिर्युक्तिः द्रोणीया वृत्तिः ॥१४०॥ “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [६१४] “निर्युक्ति: [३८४] + भाष्यं [ २०३...] + प्रक्षेप [ २६...]" F मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः य पभुत्ति अंत्र शकटे प्रभू राजा, ततश्चैवं भणिते सति कश्चिदगीतार्थो गन्त्रीणामनुज्ञापनार्थं नृपसमीपमेव गच्छेत् । एत्थ य अविधिअणुण्णवणाए दिहंतो । किं देमिन्ति नरवई तुझं खरमक्खिआ दुयकेति । सा अपसत्थो लेवो एत्थ य भद्देतरे दोसा ॥ ३८५ ।। एगो साहू लेवरस को निग्गओ जाव पेच्छइ सगडाई, साहुणा पुच्छिअं-करस एते सगडा ?, गिहत्थेण सिड-राउला, साहू अगीयत्थो चिंते-पहू अणुण्णवेयवो वच्चामि रायं पेच्छामि, तेण राया दिट्ठो, भणति राया-किं तुह देमि ?, साहू भणतितुब्भं सगडे तिलमक्खिए अस्थि तत्थ लेवो पसत्थो हवति तं मे देहि, एत्थ य भद्देयरे दोसा भवति, तत्थ जइ सो राया भद्दो ताहे सबहिं चैव उग्घोसणं करेइ जह नेह केणइ सगडा घएण मक्खियबा जो मक्खेइ सो दंडं पत्तो एवमाई भद्दओ पसंगं कुज्जा, अह सो पंतो राया ताहे सो भणेज्जा अन्नं किंची न जाइयं इमीए परिसाए मज्झे तो लेवो जातिओ, अहों असुई समणा एए मा एएसिं कोई भिक्ख देउ। एते अविहिअणुण्णवणाए दोसा । तम्हा चकवणा तस्संदिद्वेण वा अणुन्नाए । कडुगंधजाणणा जिंघे नासं तु अफुसंता || ३८६ ।। तम्हा विहीए अणुण्णवेयवो, सा य बिही- ता सगटाणं पासे ठिओ अच्छड़ जाव दुचकवई आगओ, तओ दुष्चकवइणाडिआवइणा अणुष्णाए सति लेवो गहेयवो, तेण दुचक्कवतिणा जो संदिडो एत्थ पडविओ जहा तुमे भलेययं, तेण वा अणुष्णाओं संतो गेण्हइ, कडुगंधजाणणङ्कं जिंघियधो लेवो-किं सो कडुओ ?- कडुअतेलेण मक्खिओ नवत्ति, जइ कटुतेलेण For Parts Only ~ 283~ लेपपिण्डे पात्रलेपना. नि. ३८३-२८६ ॥१४०॥ www.nerary.org
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy