SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६०९] → “नियुक्ति: [३७९] + भाष्यं [२०३] + प्रक्षेपं [२६...]" .. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||३७९|| नियुक्तिः वृत्तिः श्रीओघ- काउंति गृह्यतेऽस्मिन्निति ग्रहणं-शरावसंपुट सुसंवरं-सुगुप्तं चीवरेण कृत्वा तं शरावसंपुटम् । इदानीं लेपस्थानयनेलेपपिण्डे लिम्पने च पात्रकस्य यो यतनाविधिस्तं वक्ष्ये । इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयति पात्रलेपना. द्रोणीया || पुषण्हे लेवगहणं काहंति चउत्थर्ग करेजाहि । असहवासिअभत्तं अकारऽलंभे य दितियरे॥२०३ ॥(भा०) न. ३७८. ३८१ | पूर्वाद लेपदानं करिष्यामीतिकृत्वा चतुर्थ-एकमुपवास कुर्याद् येन निर्व्यापारः सुखेनैव करोति, अथासौ चतुर्थं कर्तुं भा.२०२॥१३९॥ न शक्नोति अत्यन्तमसहिष्णुस्ततो वासिक भक्तं भक्षयित्वा पात्रकाणि लेपयति । 'अकारग'त्ति अथ तहासिकभक्तमका-12 २०३ टारक-अपथ्यं तस्यालम्भो वा तया बेलयास न लभते भक्तं ततः 'दितितरे'त्ति इतरे' अन्ये साधव आनीय ददति लन्धि-1 संपशा ये । ततश्च लेपयित्वा कृतकृत्यो घड्यन्नाह18|कयकितिकम्मो छंदेण छंदिओ भणइ लेवऽहं घेत्तुं । तुम्भंपि अस्थि अट्ठो? आम तं कित्तिअंकिंवा ? ॥ ३८॥1 । स हि लेपार्थ बजन गुरोः कृतिकर्म-बादशावर्त्तवन्दनं ददाति, कृतकृतिकर्मा च छन्देनेति-द्वादशावर्त्तवन्दने गुरु-18 वाक्यमेतत्, छन्दितः-अनुज्ञातः सन् भणति-लेपमहं ग्रहीष्यामि ततश्च तुभ्यं भवतामपि अस्त्यर्थित्यं लेपेन, पुनरसी गुरुभणति-आमम्-अस्ति कार्य, पुनः साधुर्भणति-'कित्तिों तं लेप कियन्तं ग्रहीष्यामि ? 'किं वत्ति किं मल्लिकया| ॥१३९॥ प्रयोजनं तव उत लेपेन , आचार्यस्य च लेपेन प्रयोजनं भवति, तस्य गच्छसाधारणं नन्दीपात्रमस्ति तदर्थं तस्य वाऽs-1 चार्यश्चिन्तां करोति। सेसेचि पुच्छि ऊणं कयउस्सग्गो गुरुं पणमिऊणं । मल्लगरूवे गिपहइ जइ तेसिं कपिओ होइ ॥ ३८१ ॥ दीप अनुक्रम [६०९] REaatana Manmarary.org ~ 281~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy