________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||२०१||
दीप
अनुक्रम [६०५ ]
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
●→
मूलं [६०५ ] मुनि दीपरत्नसागरेण संकलित
ओ० २४४
“निर्युक्ति: [३७७] + भाष्यं [२०१] + प्रक्षेपं [२६...]" ८० आगमसूत्र- [ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
लिप्यन्ते उत न १, इतरेषां नवानां पात्रकाणां लेपने पृच्छा कर्त्तव्या, किं एतानि लिप्यन्ते उत तिष्ठन्तु ? इति । आह-कः पुनरनापृच्छच पात्रकाणि लिम्पति सति दोषः १, उच्यते, यो मायावी भवति स चैवं ज्ञात्वा पात्रकाणि लिम्पति—
पाटिच्छगसेहाणं नाऊणं कोइ आगमणमाई । दढलेवेवि उ पाए लिंपइ मा एसु देखेजा ॥ ३७८ ॥ पाडच्छा - सूत्रार्थग्रहणार्थं ये आचार्यसमीपमागच्छन्ति सेहा अभिनवप्रव्रजिताः एतेषामागमनं ज्ञात्वा कश्चिन्मायावी दृढलेपान्यपि तानि पुराणपात्रकाणि लिम्पति, मा भूदाचार्यस्तेभ्यः प्रतीच्छक सेहेभ्यो दद्यात् ॥
अहवादि विभूसाए लिंपइ जा सेसगाण परिहाणी । अपडिच्छणे य दोसा सेहे काया अओ दाए ॥ २०२ ॥ (भा०)
अथवा दृढलेपमपि पात्रं विभूषया लिम्पति, तस्मिंश्च लिप्ते पात्रे या 'शेषकाणां ग्लानादीनां परिहानिः सा सर्वा तेन कृता भवति । 'अपढिच्छणे य दोस'त्ति पात्रकाभावे आयरिओ तान् प्रतीच्छकान् न प्रतीच्छति, अपडिच्छणे 'दोषाः' निर्जराद्यभावलक्षणाः । 'सेह'त्ति यः प्रत्रजितमात्रस्तस्मै यदि पात्रकादि न दीयते ततोऽस्योपकरणरहितस्य चित्तमोहो भवति विपरिणामतश्च कायान् व्यापादयति, अतः अस्मात्कारणाद्दर्शयित्वा पात्रं लिप्यते, कदाचिदसावाचार्यः प्रतीच्छकादीनागन्तुकान् श्रुत्वा निवारयेत्तं साधुं लिप्पन्तमिति । कदा पुनर्लेपग्रहणं दानं च कर्त्तव्यमित्यत आह
पुण्हलेबदाणं लेवरगहणं सुसंवरं कार्ड लेवस्स आणणालिंपणे य जयगाविही वोच्छं ॥ ३७९ ॥ पूर्वाह्णे लेपदानं पात्रकस्य कर्त्तव्यं लेपेन लेपनमित्यर्थः येन तत्प्रत्यूषसि लिप्तं दिवसेन शुप्यते, तथा 'लेवग्गणं सुसंवरं
For Penal Use Only
~ 280~
rp