SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१५९] » “नियुक्ति : [३४२] + भाष्यं [१८८...] + प्रक्षेपं [२५...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||३४२|| श्रीमओवनियुक्तिः द्रोणीया वृत्तिः ॥१०॥ ठाणमिसीयतुपट्टण उच्चाराईणि चेच उस्सग्गो। घट्टगडगलगलेवो एमाइ पोषणं बहुहा ॥ ३४२॥ पिण्डनिक्षे. प: नि. स्थान-कायोत्सर्गः सोऽचेतने पृथिवीकाये क्रियते निषीदनम्-उपवेशनं त्वग्वर्त्तनं-निमज्जनं च क्रियते उच्चारादीनां सना३४०-३४५ बोत्सर्गः क्रियते, 'घट्टग'त्ति पट्टकः-पाषाणका येन पात्र लेपितं सत् घृष्यते, तथा डगलकाः अपामप्रोछनार्थं लेपकच | पात्रकाणां, एवमादि प्रयोजनमचित्तेम पृथिवीकायेन भवति । उक्तः पृथिवीकायः, इदानीमकाय उच्यते, असावपि विविधः सचित्तमिश्राचित्तभेदः, तत्र सचित्तप्रतिपादनायाहघणजदहीघणवलया करगसमुपहाण बहुमज्झे । अह निच्छयसचित्तो ववहारनयस्स अगडाइं ॥ ३४३॥ ते घनोदधयो रत्नप्रभापृथिव्यादीनां घनवलयामि च करकाश्च एतेषु निश्चयतः सचित्तोऽप्कायः समुद्रबहुमध्ये-मध्यप्रदेशे द्रहमध्ये च निश्चयसचेतनः, व्यवहारनवस्य पुनरगडादौ-कृपादौ योऽप्कायः स व्यवहारतः सचित्तः । इदानीं मिश्रप्रतिपादनायाह उसिणोदगमणुवत्ते दंडे वासे य पडिअमेत्ते य । मोत्तूणाएसतिगं चाउलउदगं बहुपसन्नं ॥ ३४४ ॥ उष्णोदकमनुद्वत्ते दण्डे मिश्र भवति, तत्व माझे जीवसंघाओ पिंडीभूओ अच्छा पच्छा उबत्ते सो परिणमइ, सो. जाव || परिणमद ताव मीसो, वासे य पडियमिसे-वर्षे च पतितमात्रे मिश्रो भवत्यकायः, तम्दुलोदके व्यवस्था का , तदुच्यते, टा ॥१३०० 'मोतूण'इत्यादि, तदपि मिश्र बहु प्रसन्नं सदचेतन भवति आदेशत्रितयं मुक्त्वा तदनेकान्तान् ॥के च ते आदेशाः थाएसतिगं दुध विन्दू तह चाउला न सिजसंति। मोसूण तिपिणवेए चाउलउदगं बहु पसणं ॥ ३४५॥ दीप अनुक्रम [५५९] REaratimandard K auranorm ~263~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy