SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||३४५|| दीप अनुक्रम [ ५६२] “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [ ५६२] “निर्युक्तिः [३४५] + भाष्यं [ १८८...] + प्रक्षेपं [२५...]" F मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः केई मति- जाव बुब्बुया ण फिट्टेति ताव तं मी, अण्णे भांति-भंडवलग्गा बिंदुणोण सुकंति जाब ताब मीसं, अण्णे | भयंवि-जब चालान सिन्हांति ताव मी, एसे मणाएसा, जम्हा एयाणि तिष्णि वत्थूणि कयाइ चिरेण होंति कयाई सिग्मतरं 'वेव आधारवशात्, तम्हा चाउलोदगं जदा बहु पसन्नं होइ तथा तं अचितं भवति, अथवा मुक्त्वा तदुलोदकं बहुप्रसनं यदन्यदादेशत्रितयं प्रतिपादितं तच मिश्रं द्रष्टव्यमिति । उक्तो मिश्रोऽष्कायः, इदानीमचित्तप्रतिपादनायाह- सीसारखते अग्नीलोणूस अंबिले नेहे। वर्षात जोगिएणं पओपणं तेणिमं होंति ॥ ३४६ ॥ पूर्ववत् । तेन पातित्प्कायेन एवं प्रयोजनं क्रिषते परिसेपियणहत्याइघोषणा भीरघोषणा बेच आयमण भाणधुवणे एमाइ पोषण बहुहा ॥ ३४७ ॥ परिषेकः- सेचनं कुष्ठाद्युत्थिते सति क्रियते, तथा पानं हस्तादिधावनं चीरधावनं च क्रियते, तथा आचमनं भाजनमक्षानं च क्रियते, एवमादीनि प्रयोजनानि बहुधा भवन्ति । इदानीं चीरमक्षालनं क्रियत इत्युक्तं तच्च ऋतुबद्धे न कर्त्तव्यं अथ क्रियते तत एते दोषा भवन्ति धुवण पाउस बंभविणासो अठाणठवणं च । संपाइमघाउवहो पलवण आतोपधातो य ॥ ३४८ ॥ ऋतुबद्ध: - शीतोष्णकाली मिठितावपि चैव भण्यते, तत्र यदि श्रीवराणां धावनं क्रियते ततो बाकुशिको भवति विभूपणशील इत्यर्थः यदा च विभूषणशीतस्तदा ब्रह्मविनाशो भवति, तथा अस्थानस्थापनं च भवति, यदुत नूनमयं कामी तेनात्मानं मण्डपति ततथास्थावस्थापनम् अयोग्यतास्थापनं भवतीति तथा संपातिमसस्वानां वायोश्च वधो भवति, For Pale Only *** ~264~ wrary.org
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy