SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||३३९|| दीप अनुक्रम [ ५५६ ] “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [५५६] “निर्युक्तिः [३३९] + भाष्यं [ १८८...] + प्रक्षेपं [२५...]" F मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः अत आह-'पोरिसीएगदुगतिर्ग' यथासोन च 'बहुषणमशिषणथोविंषण' यदि बहु इन्धनं स्वल्पः पृथिवीकाय| स्ततः पौरुषीमात्रं यावत् मिश्रो भवति, मध्ये तु इन्धने अर्द्धमिन्धनस्य अर्द्ध पृथिवीकायस्य यत्र स पौरुषीद्वितयं यावन्मिश्र स्वल्पेन्धनस्तु पृथिवीकायः पारुषीत्रयं यावन्मिश्रो भवति । उक्तो मिश्रः, इदानीमचित्त उच्यते स चैवं भवति सीखारखत्ते अग्गीलोणूस अंबिले नेहे । वकंतजोजिएणं पओषणं तेजिमं होंति ॥ ३४० ॥ शीतशस्त्राभिहतः उष्णशस्त्राभिहितः क्षारः- तिलक्षारादिस्तेनाभिहतो यः क्षत्रशस्त्रेणाभिहतः, क्षत्रं-करीषविशेषः, अग्नि| शस्त्राभिहतः लवणशस्त्राभिहतः ( अवश्यायशस्त्राभिहितः ) काञ्जिकशस्त्राभिहतः, स्नेहेन घृतादिना शस्त्रेणाभिहतः सन् यो व्युत्क्रान्तयोनिकः, अथवा 'विकतजोणिएवि य' केचित्पठन्ति तत्रायमर्थः व्युत्क्रान्ता - अपगता योनिः स्वयमेव यस्य पृथिवीकायस्य तेन च 'इदं' वक्ष्यमाणं प्रयोजनं भवति । किं तत्प्रयोजनमित्यत आह अवरगि विसबंधे लवणेण व सुरभिउवलएणं च । अचित्तस्स उ गहणं पओपणं होइ जं चनं ॥ ३४१ ॥ • अवरद्धिगा-छूता फोडिआ तस्यां लूतास्फोटिकायामुत्थितायां दाहोपशमार्थमचेतनेन पृथिवीकायेन परिषेकः क्रियते, | यदिवा अवरद्धिगा-सर्पदंशस्तस्मिन् परिषेकादि क्रियते, दंशे विषे वा पतिते सति तयाऽचेतनया मृत्तिकया बन्धो दीयते, लवणेन वा प्रयोजनमचि तेन भवति, 'सुरहितोवलएणं वत्ति गन्धारोहकेणापि किञ्चित्प्रयोजनं भवत्यामादौ, एभिः प्रयोजनैरचेतनस्य पृथिवीकायस्य ग्रहणं भवति-प्रयोजनं भवति । इदं च वक्ष्यमाणलक्षणमन्यत् dan Education! For Patonal & PO ~262~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy