SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||३२४|| दीप अनुक्रम [ ५३७] बो० २५ “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) ८० मूलं [ ५३७] ● → “निर्युक्तिः [३२४] + भाष्यं [१९८७ ] + प्रक्षेपं [२५...]" मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४१/१], मूल सूत्र -[ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः 99% अतरंतस्स उ पासा गाढं दुक्खंति तेणऽवर्द्धभे। संजयपट्टी बंभे सेल छुहाकुडुविट्टीए || ३२४ ॥ 'अतरंतस्य' अशक्नुवतो ग्लानादेः पार्श्वानि गाढं अत्यर्थं दुःखंति तेन कारणेनावष्टम्भं कुर्वन्ति, अत आह—संयतपृष्ठे स्तम्भे वा 'सेल'त्ति पाषाणमये स्तम्भे सुधामार्थे कुढये वावष्टम्भं कुर्वीत, उपधिकां विण्टिकां वा कुन्यादी कृत्वा ततोऽ| वष्टम्भं करोति । उत्तमवष्टम्भद्वारम् इदानीं मार्गद्वारे प्रतिपादयन्नाह पं तु वच्चमाणा जुगंतरं चक्खुणा व पडिलेहा । अइदूरचक्खुपाए सुमतिरिच्छग्गय न पेहे ॥ ३२५ ॥ कथि ब्रजन् 'युगान्तरं' युगं - चतुर्हस्तप्रमाणं तन्मात्रान्तरं चक्षुषा प्रत्युपेक्षेत, किं कारणं १, यतोऽतिदूरचक्षुःपाते सति सूक्ष्मांस्तिर्यग्गतान् प्राणिनः 'न पेहे' न पश्यति, दूरे दूरे प्रहितत्वाच्चक्षुषः । अचासन्ननिरोहे दुक्खं दहुंपि पायसंहरणं । छक्कापविओरमणं सरीर तह भत्तपाणे य ॥ ३२६ ॥ अत्मासन्ने निरोधं करोति चक्षुषस्ततो दृष्ट्राऽपि प्राणिनां दुःखेन पादसंहरणं, पादं प्राणिनि निपतन्तं धारयतीत्यर्थः, अतिसनिकृष्टत्वाच्चक्षुषः । 'छकायक्रिमण'ति पट्कावानां विराधनं भवति शरीरविराधनां तथा भक्तपानविराधनां करोतीति । इदानीमस्या एव गावायाः पश्चार्द्ध व्याख्यानयन्नाह - उहमुहो कहरतो अवयक्तो विक्खमाणो व वातर काए वहए तसेतरे संजमे दोसा ॥ १८८ ॥ ( भा० ) ऊर्ध्वमुखो वजन कथा व रसः - एकः 'अक्वक्संतो' कि पृष्ठतोऽभिमुखं निरूपयन् 'क्विक्खमाणो'त्ति विविधं For Parts Only ~256~ rary or
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy