________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||३२२||
दीप
अनुक्रम [ ५३३]
श्रीओष
निर्युक्तिः द्रोणीया
वृत्तिः
॥ १२६॥
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [ ५३३] ● → मुनि दीपरत्नसागरेण संकलित
“निर्युक्तिः [ ३२२] + भाष्यं [ १८५] + प्रक्षेपं [२५...]" ८० आगमसूत्र - [४१/१], मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
ततश्च तत्र प्रत्युपेक्षणा न शुद्ध्यति, 'तन्हा हट्टहस्स' हृष्टो-नीरोगः प्रहृष्टः समर्थस्तरुणस्तस्य एवंविधस्य साधोरवटम्भो 'न कल्पते' नोक्तः । इदानीं के ते त्रसाः प्राणिन इत्येतत्प्रदर्शनायाह
संचर कुंहियावेहे तहेब दाली अ । घरकोइलिआ सप्पे विस्संभरउँदुरे सरडे ॥ ३२३ ॥ तत्रावष्टम्भे स्तम्भादौ संचरन्ति-प्रसर्पन्ति, के ते १-कुन्धवः सत्त्वा उद्देहिकाश्च लूता- कोलियकः तत्कृतो वेधो-भक्षणं भवति, तथा दाली-राजिर्भवति तस्यां च वृश्चिकादेराश्रयो भवति, तथा 'गृहको किलिका' घरोलिका उपरिष्टान्मूत्रयति, तन्मूत्रेण चोपघातो भवति चक्षुषः, सर्पो वा तत्राश्रितो भवेत्, विश्वम्भरो जीवविशेष उंदुरो वा भवेत्, 'सरट:' कृकलाशः, स च दशनादि करोति । इदानीं भाष्यकारो व्याख्यानयन्नाह
Education Internationa
| संचारमा चउद्दिसि पुषिं पडिलेहिएवि अनंति । उद्देहि मूल पडणे चिराहणां तदुभए भेओ ॥ १८६॥ ( भा० ) 'सञ्चारकाः' कुन्थ्वादयः पूर्वोक्ताश्चतसृषु दिक्षु तस्मिन्नवष्टम्भे परिभ्रमन्ति, पूर्व प्रत्युपेक्षितेऽपि तत्र स्तम्भादाववष्टम्भेऽनुयन्ति आगच्छन्ति । दारं 'उद्देहित्ति कदाचिदसौ स्तम्भादिरवष्टम्भो मूल उद्देहिकादिभक्षितः ततश्चावष्टम्भं कुर्वतः पतति, पुनश्च विराधना 'तभए' भवति आत्मनि संयमे च भेदश्च पात्रकादेर्भवति । दारं । ल्याइचमढणा संजमंमि आपाए विच्छुगाइया । एवं घरकोइलिआ अहिउंदुर सरडमाईसु ॥ १८७॥ (भा० ) छूतादिचमहने - मर्दने संयमे - संयमविषया विराधना भवति, आत्मविराधना च वृश्चिकादिभिः क्रियते । एवं गृहकोलिका (अहि) उन्दरसरडादिविषया संयमविराधना आत्मविराधना च भवति । उक्त उत्सर्गः, इदानीमपवाद उच्यते-
For Parts Only
~ 255~
स्थण्डिलप्रत्युपे नि.
३२१ अवष्टम्भप्रत्यु. नि. ३२२-३२३
भा. १८६१८७
॥ १२६॥
binary org