SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४९९] → “नियुक्ति: [२९७] + भाष्यं [१७७..] + प्रक्षेपं [२४...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत % 4% गाथांक नि/भा/प्र ||२९७|| तचापातं स्थण्डिल द्विविध' द्विप्रकारं वर्तते, कथं वैविध्य भवतीत्यत आह-'सपक्खपरक्खओ य नायवं' तत्र। स्वपक्षा-संयतवर्गः परपक्षः--गृहस्थादिः, तत्र स्वपक्षपातं द्विविधं संयतस्वपक्षापातं संयतीस्वपक्षापातं च । संविग्गमसंविग्गा संविग्गमणुष्णएयरा चेव । असंविग्गावि दुविहा तप्पक्खियएअरा चेव ॥ २९८॥ तत्र ये ते संयतास्ते संविनाश्च असंविग्नाच, ये ते संविनास्ते मनोज्ञा इतरे-अमनोज्ञाश्च, असंविग्ना अपि द्विविधाः'तत्पाक्षिकाः' संविग्नपाक्षिकाः इतरे-असंविझपाक्षिकाः निर्द्धर्मा नैव श्लाघन्ते तपस्विनस्तु ये निन्दन्ति । उक्तः स्वपक्षः, इदानी परपक्ष उच्यतेPापरपक्वेवि अ दुविहं माणुस तेरिच्छिों च नायचं । एकेपि अतिविहं पुरिसित्थिनपुंसगे येव ॥ २९९ ॥ परपक्षेऽपि च दुविहं स्थण्डिलं मानुषापात तिर्यगापातं च ज्ञातव्यं, यत्तन्मानुपापातं तत्रिविध-पुरुषापातं ख्यापातं नपुंसकापातं च, तिर्यगापातमपि त्रिविध-तिर्यक पुरुषस्तिर्यकत्री तिर्यग्नपुंसकम् । पुरिसावायं तिविहं दंडिअ कोडुबिए य पागइए । ते सोयऽसोयवाई एमेविस्थी नपुंसा य ॥ ३०॥ तत्र पुरुषापातं त्रिविधं-'दण्डिकः' राजा 'कौटुम्बिकः' श्रेष्ठ्यादिः 'प्राकृतिकः' प्रकृतिनां मध्ये यः, अयं त्रिविधः | पुरुषः, तेषामेकैकस्त्रयाणामपि पुरुषाणां शौचवादी अशौचवादी चेति । 'एमेवित्थी नपुंसा य' त्ति एवमेव दण्डिककौटुम्बिकप्राकृतिकरूपाः शौचाशीचवादिनः स्खीनपुंसका ज्ञातव्या एभिभैदैभिन्नाः । इदानीं मनुष्याणां मध्ये द्वितीयं परपक्षभेदं प्रतिपादयन्नाह दीप अनुक्रम [४९९] REaratinidha ARAurary on ~ 242~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy