________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||३०१||
दीप
अनुक्रम [५०३ ]
श्रीओोपनिर्युक्तिः
द्रोणीया
वृत्तिः
॥१२०॥
Educati
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [५०३] • → मुनि दीपरत्नसागरेण संकलित
“निर्युक्ति: [ ३०१] + भाष्यं [१७७..] + प्रक्षेपं [ २४...]" FO आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
| एए चैव विभागा परतित्थीपि होइ मणुयाणं । तिरिआपि विभागा अओ परं किसहस्सामि ॥ ३०९ ॥ एत एव 'विभागा' भेदा दण्डिककौटुम्बिकप्राकृतिकशौचवाद्यशौचवादिरूपाः परतीर्थिकानामपि भवन्ति मनुष्याणां, इदानीं तिरश्चामपि 'विभागान्' भेदानतः परं 'कीर्त्तयिष्यामि' प्रतिपादयामीत्यर्थः ।
दित्तादित्ता तिरिआ जहणमुकोसमज्झिमा तिविहा । एमेवित्थिनपुंसा दुर्गुछिछि नेया ॥ ३०२ ॥ द्विविधास्तिर्यञ्चो-प्ताश्चादृप्ताश्च-मारकाश्चामारकाचेति, पुनरेकैकास्त्रिविधा दीप्ता अदीप्ताश्च य उक्तास्ते जघन्या उत्कृष्टा मध्यमाश्च तत्र जघन्या मूल्यमङ्गीकृत्य मेण्ढकादयः, उत्कृष्टा हस्त्यश्वादयः मध्यमा गवादयः । 'एमेवित्थि नपुंसा' ये ते दीप्ता अदीप्ताश्च ते सर्व एव प्राग्वत् स्त्रियः पुरुषा नपुंसकाश्चेति, ते च पुनः सर्व एव 'जुगुप्सिताः' निन्दिताः 'अजुगुप्सिताः' अनिन्दिता ज्ञेयाः ॥ तंत्रेतेषां भेदानां मध्ये केषामापाते सति गमनं कर्त्तव्यमित्यत आह
गमण मणुणे इयरे लिहायरणमि होइ अहिगरणं । पउरदवकरण हुं कुसील सेहऽण्णहाभावो ॥ ३०३ ॥ मनोज्ञानामापातो यत्र स्थण्डिले तत्र गमनं कर्त्तव्यं, 'इयरे' ति अमनोज्ञास्तेषामापाते गमनं न कर्त्तव्यं, यतः 'वितहायरणंमि होति अहिगरणं ति वितथाचरणम्-अन्यसामाचार्या आचरणं तस्मिन् सति शिक्षकाणां परस्परं स्वसामाचारीपक्षपातेन राटिर्भवति ततश्चाधिकरणं भवति । तथा कुशीलापातेऽपि न गन्तव्यं यतः 'पउरदवकरण दहुँ' प्रचुरेण द्रवेण शौचकरणक्रियामुच्छोलनया दृष्ट्वा कुशीलानाम्-असंविद्मानां संबन्धिनीं पुनश्च सेहादीनामन्यथा भावोभवेत्, यदुतैते शुच
For Pass Use Only
~ 243~
स्थण्डिलमत्युपेक्षा नि.
| २९८-३०३
॥१२०॥