________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४९८] » “नियुक्ति: [२९६] + भाष्यं [१७७] + प्रक्षेपं [२४...]". मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
*484
प्रत गाथांक नि/भा/प्र ||२९६||
श्रीओघनियुक्ति द्रोणीया वृत्तिः
॥११९॥
अवन्धनमुपधेः 'ठवण' त्ति पात्रकं च पार्थे निक्षिप्तं न क्रियते अपि तु स्थाप्यते-मुच्यते । एवं प्रत्युपेक्षणा पात्रविषया पात्रकप्रत्यु. प्रतिपादिता, तत्प्रतिपादनाचोक्तमुपकरणप्रत्युपेक्षणाद्वारम्, इदानीं स्थण्डिलद्वारस्वरूपप्रतिपादनायाह
|भा. १७१
१७७ अणावायमसंलोए अणवाए चेव होइ संलोए । आवायमसंलोए आवाए चेव संलोए ॥ २९६ ॥
स्थण्डिलम'अणावापमसंलोए' ति न आपात:-अभ्यागमः स्वपक्षपरपक्षयोर्यत्र स्थण्डिले तदनापातं, 'लोक दर्शने' न संलोको-15
|त्यु नि. न दर्शनं छत्रत्वाद्यत्र स्थंडिले तदनालोकम्, अनापातं च तदसलोकं च अनापातासँलोकं एको भेदः स्थण्डिलस्य, तथा २९६-२९७ 'अणवाए चेव होइ संलोए' नापातः कस्यचिद्यत्र तदनापातं अनापातं च तत्सलोकं च-अच्छन्नं च, एतदुक्तं भवति-18 यत्र स पुरीषं व्युत्सृजति तत्र न कस्यचिदापातः किन्तु दूरस्थिताः पश्यन्ति आकाशत्वादिति अर्य द्वितीयो भेदः, तथाऽ-18 न्यदापातमसंलोकम्, आपातः यत्र कश्चिदागच्छति असंलोक-छन्नम् आपातं च तदसंलोकं च आपातासंलोकम्, एतदुक्तं भवति-आपातोऽस्ति सागारिकाणामासन्ना एव तिष्ठन्ति न च वनादिवृत्यादितिरोहितत्याधुत्सृजन्तं साधु पश्यन्ति, एष तृतीयो भेदः, तथाऽन्यत्-'आवाए चेव होइ संलोए' त्ति 'आपातः' अभ्यागमः कस्यचिद्यत्र 'संलोका' संदर्शनं यत्र, तत्र आपातं च तत्संलोकं च आपातसंलोकं सागारिकागमो भवति दूरस्थिताश्च सागारिकाः पश्यन्ति साधु ब्युत्सृजन्तं,
अयं चतुर्थः । इदानी चतुर्थमेव तावझेदं व्याख्यानयति, यतस्तद्व्याख्यानेऽन्ये विधिप्रतिषेधरूपाः सुशाना भवन्तीति ॥ II ॥११९॥ I तत्थावायं दुविहं सपक्खपरपरखओ य णायचं । दुविहं होइ सपक्खे संजय तह संजईणं च ॥ २९७ ॥
दीप अनुक्रम [४९८]
3
~ 241~