SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४९५] .. "नियुक्ति: [२९५] + भाष्यं [१७५] + प्रक्षेपं [२४...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२९५| रजस्त्राणस्य भाजनस्य च धरणम्-अनिक्षेपणं कर्त्तव्यं, कदा?-'ऋतुवढे शीतोष्णकालयोः, वर्षासु पुनर्भाजन निक्षिपेदे-11 कान्ते, किमर्थं पुनर्भाजनस्य उत्सङ्गे धरणं क्रियते ! अत आह-'अगणी अग्निभयेन-प्रदीपनकभयेन स्तेनभयेन वा राजक्षोभेन वा, मा भूदाकुलस्य गृहृतः पलिमन्थेनात्मविराधना संयमविराधना वा स्यात् ॥ परिगलमाणा हीरेन डहणा भेया तहेव छक्काया । गुत्तो व सयं डझे हीरेज व जं च तेण विणा ॥१७६॥(भा है अयादिक्षोभे निर्गच्छत आकुलस्य अपरिवद्धा परिगलति ततश्च परिंगलमाना केनचिदपहियते 'डहण' त्ति दह्येत वा है अवद्धा सती उपधिर्यावद् गृह्यते, 'भेया' इति आकुलस्य निर्गच्छतोऽनासन्नं पात्रकं गृह्णतो 'भेदो वा' विनाशो वा भवेत्। ततश्च षटकायस्यापि विराधना संभवति । 'गुत्तोच सयं डझे' संमूढो वा उपधिपात्रग्रहणे स्वयं दह्येत, स्तेनकसंक्षोभेच *सति उपधिपात्रकमहणच्याक्षेपेण स्तेनकः-म्लेच्छैरपहियते, 'जं च तेण विण' त्ति यच 'तेन बिना' उपधिपात्रकादिना | |विना भवति आत्मविराधना संयमविराधना च तत्तदयस्थमेवेति । आह-पुनः किं कारणं वर्षासु उपधिन बध्यते पात्रकाणि वा निक्षिप्यन्ते ?, उच्यतेदीवासासु नत्थि अगणी नेव य तेणा उ दंडिया सत्वा । तेण अवंधण ठवणा एवं पडिलेहणा पाए ॥१७७॥(भा) वर्षासु नास्ति अग्निभयं नापि च स्सेनभयं, स्तेनाश्चात्र पल्लीपतिकादयो द्रष्टव्याः, यतस्त एव वर्षासु प्रतिबन्धेन नागकच्छन्तीति, दण्डिका-अन्यराजानो वर्षासु स्वस्थास्तिष्ठन्ति, विग्रहस्य तस्मिन् कालेऽभावात् , अतस्तेन कारणेन 'अबंधम सि12 दीप अनुक्रम [४९५] REnand S murary.au ~240~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy