SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||२६४|| दीप अनुक्रम [४४६ ] श्री ओपनिर्युक्तिः द्रोणीया वृत्तिः ॥ १०८ ॥ “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [ ४४६ ] • → मुनि दीपरत्नसागरेण संकलित “निर्युक्तिः [ २६४] + भाष्यं [ १५९ ] + प्रक्षेपं [२२...]" ८० आगमसूत्र - [ ४१/१], मूल सूत्र - २/१] “ओघनिर्युक्ति" मूलं एवं द्रोणाचार्य विरचिता वृत्तिः वत्थे काउसि अ परवयणटिओ गहाय दसियते । तं न भवति उक्कुडओ तिरिअं पेहे जह विलित्तो ॥ १५९ ॥ भा०) ( उपकरण प्रतिलेखना तत्रोद्धं द्विधा वस्त्रोद्धं कायोर्द्ध चेति, अस्मिते 'परवयण'ति परः- चोदकस्तस्य वचनं परवचनं, किं तद् १ इत्याह, 'डिओ गहाय दसिअंति त्ति स्थितस्य-ऊर्द्धस्य गृहीत्वा दशान्ते वस्त्रं प्रस्फोटयतः कायोर्द्ध च वस्त्रोद्धं च यथा भवति, एवमुक्ते सत्याचार्य आह- 'तन्न भवति' तदेतन्न भवति यच्चोदकेनाभिहितं कुतः ?, यस्मात् 'उडओ तिरिअं पेहे' उत्कुटुकस्थितस्तिर्यक् प्रसार्य वस्त्रं प्रत्युपेक्षेत, एतदेव च नः कायोर्द्ध वस्त्रोद्धे च नान्यत्, यथा चन्दनादिना विलिप्ताङ्गः श्र परस्परमङ्गानि न लगयति एवं सोऽपि प्रत्युपेक्षते, ततश्चैवमुत्कुटुकस्य कायोर्द्ध भवति, तिर्यक्प्रसारितवस्त्रस्य च वस्त्रो भवति । 'उहं' ति भणिअं, इदानीं स्थिरादीनि पदानि भाष्यकार एव व्याख्यानयन्नाह घेत्तुं थिरं अतुरिअं तिभागवुद्धीय चक्खुणा पेहे। तो विश्यं पकोडे तइयं च पुणो पमजेजा ॥ १६०॥ (भा०) गृहीत्वा 'स्थिर' निविडं दृढं वस्त्रं ततः प्रत्युपेक्षेत 'अत्वरितं' स्तिमितं प्रत्युपेक्षेत, 'तिभागबुद्धिए ति भागत्रयबुद्ध्या इत्यर्थः, चक्षुषा प्रत्युपेक्षेत, ततो द्वितीयवरायां प्रस्फोटयेत् तृतीयबारायां प्रमार्जयेदिति पूर्ववत् । इदानीं प्रत्युपेक्षणां कुर्वता इदं कर्त्तव्यम् - अचावि अलि अणाणुबंधिं अमोसलिं चैव । छप्पुरमा नव खोडा पाणी पाणपमजणं ॥ २६५ ॥ तत्र प्रत्युपेक्षणां कुर्वता वस्त्रमात्मा वा नर्त्तयितव्यः, तथा अवलितं च वस्त्रं शरीरं च कर्त्तव्यं, 'अणाणुवंधि'न्ति न अनुवन्धः अननुबन्धः सोऽस्मिन्नस्तीति अननुवन्धि प्रत्युपेक्षणं नानवरतमाखोटकादि कर्त्तव्यं सान्तरं सविच्छेदमित्यर्थः, For Park Use Only ~ 219~ भा. १५८१६० नि. २६४-२६५ ॥१०८॥ nary or
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy