________________
आगम
(४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३८६] » “नियुक्ति: [२३८] + भाष्यं [१३१] + प्रक्षेपं [१६...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१३१||
जो मडिसे चारी बासे गोणे अ तेसि जावसिआ। एएसि पडिवक्खे चत्तारि उ संजया हंति ॥ २३८॥
जहा एक महाबीर्य परिसूअं, तत्थ य चारीभो नाणाविहाओ अस्थि, संअहा-जइस्स-हत्थिस्स जा होड़ सा बोच वा सत्य अस्थि, महिसस्स सुकुमारा जोग्गा सावि तत्थ अस्थि, आसस्स महुरा जोग्गा साबि तस्य अस्थि, गोणस्त सुर्यभा दाजोग्गा सावि तत्थ अस्थि, तं च रायपुरिसेहिं रक्खिजइ ताणं व जड्डाईणं, जाइ परं कारणे पसिना आणेति, पब
पुण तं मोकलय मुच्चार ताहे पट्टणगोणेहिं गामगोणेहिं चमदिजह, चमढिए अ सस्सिं महापरिसूए ताणं रायकेराणं जडा-12 ४ाणं अणुरुवा चारी ण लन्भइ, विध्वंसितत्वात् गोधनस्तव, एवं सढयकुलाणिवि जइन रक्खियति ततो असमरियर
चमदिति, तेसु चमढिएसु जं जडाइसब्भावपाहुणयार्ण पाउग्गं तं न देंति ॥ इदानीमक्षरार्थ उच्यते-अड्डो-खी महिषः-प्रसिद्धस्तयोरनुरूपां चारी यावसिका-यासवाहिका ददति, तथा अश्वस्य गोणो-बलीवर्दस्तस्य च चारीमानयन्ति यावसिकाः । 'पतेषां जड्डादीनां प्रतिरूपः-अनुरूपः पक्षः प्रतिपक्षः तुल्यपक्ष इत्यर्थः तस्मिन् चत्वारः संयताः माधूर्णका भवन्ति । इदानीमेतेषामेव जड्डादीनां यथासक्वेन भोजन प्रतिपादयन्नाहजडा जं वा तं वा सुकुमारं महिसिओ महुरमासो। गोणो सुगंधदर इच्छद एमेव साहूपि ॥ १३१ ॥ (भा०)
सुगमा ॥ नवरं साधुरप्येवमेव द्रष्टम्यः-सत्थ पढमो पाहुणसाहू भणइ-जं मम दोसीणं अण्हर्ग वा कंजिअं वा लम्भइ तं चेव आणेहि, तेण एवं भणिते किंी-दोसीणं चेव आणिअषं, न विसेसेणं तस्स सोहणं तस्स आणेयर्थ । बितिमओ पाहुणसाद भणइ-वरं मे णेहरहियावि पूयलिआ सुकुमाला होउ । ततिभो भणति-महुरं नवरि मे दोज । चजस्थो भणति
दीप अनुक्रम [३८६]
मो०१७
SINEairatorNL
Hinduranorm
~ 196~