SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३८७] → नियुक्ति: [२३८...] + भाष्यं [१३२] + प्रक्षेपं [१६...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१३२|| श्रीओघ- निष्पडिग, अंबपाणं वा होउ । एवं ताणं भणंताणं जं जोग्गं तं सहृयकुलेहितोवि सेसयं आणिज्जइ । एवमुक्त सत्याहट स्थापनाकुनियुक्ति परः-यस्मादेवं तस्मान्न कदाचित्केनचित्प्रवेष्टव्यं प्राघूर्णकागमनमन्तरेण श्रावककुलेषु, यदैव प्राघूर्णका आगमिष्यन्ति लस्थापन द्रोणीया तदैव तेषु प्रवेशो युक्तः, एवमुक्ते सत्याहाचार्यः नि.२३८ वृत्तिः भां.१३१एवं च पुणो ठविए अप्पविसंते भवे इमे दोसा । बीसरण संजयाणं विसुक्खगोणी अ आरामो॥१३२॥ (भा०) १३२ | एवं च पुनः 'ठविते' स्थापिते स्थापनाकुले यदि सर्वथा न प्रवेशः क्रियते तदैते दोषाः। अप्रविशत्सु एते दोषाः-वीसरण-12 दसंजयाणं' विस्मरणं संयतविषयं तेषां श्रावकाणां भवति, तत्र च विशुष्कगोण्या-गवा आरामेण च दृष्टान्तः, जहा एगस्स माणस्स गोणी सा कुंडदोहणी ताहे सो चिंतेति-एसा गावी बहुअं खीरं देइ मज्झ य मासेण पगरणं होहिति तो| अच्छउ ताहे चेव एकवारिआए दुन्जिहिति, एवं सो न दुहति, ताहे सा तेण कालेण विसुक्का तदिवसं विदुपि न दे। एवं संजया तेसिं सहाणं अणतिअंता तेसिं सहाणं पम्हुडा ण चेव जाणंति किं संजया अस्थि न वा?, तेवि संजया जंमि | दिवसे कजं जायं तद्दिवसे गया जाव नस्थि ताणि दवाणि, तम्हा दोण्ह वा तिण्ह वा दिवसाणं अवस्स गंतषं ॥ अथवा आरामदिहतो, एगो मालिओ चिंतेइ-अच्छंतु एयाणि पुष्पाणि अहं कोमुईए एकवारिआए उबेहामि जेण बहूणि हुंति, दाताहे सो आरामो उफुल्लो कोमुईए न एकपि फुलं जायं । एवं सावगकुलेसु पए चेव दोसा एकवारिआए पधिसणे तम्हा ॥९७॥ पविसिअचं कहिंचि दिवसेत्ति ॥ इदानीं योऽसौ आचार्यादीनां वैयावृत्त्यकरः श्राद्धकुलेषु प्रविशति स एभिर्दोपिपिरहितो नियोक्तव्यः ॐॐॐ दीप अनुक्रम [३८७] ~197~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy