________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३५०] .. "नियुक्ति : [२३०] + भाष्यं [१०३...] + प्रक्षेपं [१६...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२३०||
रिकानां स्तेनशङ्कोपजायते, यदुत किमयं चौरः ! 'उम्भामओं पारदारिकस्ततस्तदाशङ्कोपजायते, अतस्तत्परेण-छिनाद्वायतो नेद-प्रमार्जनादि कर्तव्यमिति । एवं प्रमाणयुक्तायां वसती वसतां विधिरुक्तः । यदा तु पुनःनस्थि उ पमाणजुत्ता खुडलिया चेव वसति जयणाए । पुरहत्य पच्छ पाए पमज जयणाए निग्गमणं ॥२३॥ - यदा प्रमाणयुक्ता वसतिर्नास्ति तदा क्षुल्लिकायामेव वसती वसन्ति यतनया, का चासौ यतना ?-'पुरहत्थ पच्छपाए' 'पुरतः' अग्रतो हस्तेन परामृशति पश्चात्पादौ प्रमृज्य न्यस्यति, ततश्चैवं यतनया बाधतो निर्गच्छन्ति । एवं तावत्कायिकाबर्थ गमनागमने विधिरुक्तः, इदानीं स्वपनविर्षि प्रतिपादयनाहउस्सीसभायणाई मजले विसमे अहाकला उवरि । ओवग्गहिओ दोरो तेण य हासिलंबणया ॥ २३२॥
उपशीर्षकाणां मध्ये भाजनानि-पात्रकाणि क्रियन्ते । स्थापना चेयम्- 'विसमें त्ति विषमा भूः गतॊपेता भवति, ततश्च तस्यां गर्तायां पात्रकाणि पुञ्जीक्रियन्ते । 'अहागडा उवरिति प्राशुकानि-अल्पपरिकर्माणि च यानि तान्येतेषां पात्रकाणामुपरि पुञ्जीकियन्ते, माङ्गलिकत्वासेपाम् , अथातिसङ्कटत्वादसतेभूमी नास्ति स्थानं पात्रकाणां ततश्च 'उवग्गहितो| दोरों' औपग्रहिको यो दवरको यवनिकार्थे गृहीतः उपग्गहितो-गच्छसाहारणो तेन 'विहायसि' आकाशे 'लंबणय'त्ति | तेन दवरकेन लम्ब्यते-कीलिकादौ क्रियन्ते ।
खडलियाए असई विच्छिन्नाए उ मालणा भूमी। बिलधम्मोचारभडा साहरणेगंतकडपोसी ॥ २३३ ।।। क्षुल्लिकाया वसतेरभावे 'विच्छिन्नाए जत्ति विस्तीर्णायां वसतौ स्थातव्यं, तत्र च को विधिरित्यत अह-'मालणा भूमी
दीप अनुक्रम [३५०]
CAKACCIAS
~186~