________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||२३३||
दीप
अनुक्रम [३५३]
श्री ओघनियुक्तिः
द्रोणीया
वृत्तिः
॥ ९२ ॥
Jan Educator
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [ ३५३ ]
“निर्युक्तिः [२३३] + भाष्यं [ १०३] + प्रक्षेपं [१६...]
F
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
| विस्तीर्णवसतेर्भूमिर्माल्यते - व्याप्यते पुष्पप्रकरसदृशैः स्वपद्भिः, 'बिलधम्मो चारभडे ति अवलगकादय आगत्य इदं भणन्ति यदुत बिलधमों यस्मिन् बिले यावतामवस्थानं भवन्ति तावन्त एव प्रविशन्ति, ततः साधवः किं कुर्वन्ति ?, 'साहरणे 'ति संहृत्य उपकरणजातं विरलत्वं च 'एगंत त्ति एकान्ते तिष्ठति । 'कडपोती 'ति यदि कटोऽस्ति ततस्तमन्तराले ददति अथ स नास्ति ततः 'पोत्तिं' चिलिमिनीं ददति ।
असई प चिलिमिलीए भए व पच्छन्न भूइए लक्खे। आहारा नीहारो निग्गमणपवेस वज्जेह ॥ २३४ ॥ 'असति' अभावे चिलिमिलिन्याः 'भए वत्ति चिलिमिनीहरणभये वा न ददति । किं वा कुर्वन्त्यत आह-'पच्छण्णेति ततः प्रच्छन्नतरे प्रदेशे तिष्ठन्ति । 'भूइए लक्खे'त्ति स च प्रदेशो भूत्या 'लक्ष्यते' चिपते अबोटोऽयं प्रदेश इति कथ्यते । इदं च तेऽभिधीयन्ते आहारानीहारो भवत्यवश्यमतो निर्गमनप्रवेशी वर्जनीयाविति । इदं च कर्त्तव्यं साधुभिःपिंडेण सुतकरणं आसज्ज निसीहियं च न करिंति । कारण न पमजणया न य हत्थो जयण बेरन्तिं ॥ २३५ ॥
'पिण्डेन' समुदायेन 'सूत्रकरण' सूत्रपौरुषीकरणं कर्त्तव्यं, मा भूत् कश्चित्पदं वाक्यं वा कण्णाहिडिस्सतित्ति । तथा आसज्ज निसीहिअं च तत्र न कुर्वन्ति । किं वा कर्त्तव्यमित्यत आह- 'कासणं'ति काशनं खाटूकरणं करोति, न च प्रमार्जनं करोति, 'ण य हत्थो'त्ति न च हस्तेन पुरस्तात्परामृश्य निर्गच्छति, यतनया च वेरत्तिभं कुर्वन्ति । वेरत्तिओ कालो घेप्पड़ दोण्डं पहराणं उवरिं, ततो सज्झाओ कीरति, यदिवा ताए बेलाए समझाओ । उक्तं वसतिद्वारम्, इदानीं स्थानस्थितद्वारमुच्यते, तत्राह
For Par Lise Only
~ 187 ~
४
वसती शयनविधिः नि. २३१२३५
॥ ९२ ॥