SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३४८] → “नियुक्ति: [२२८] + भाष्यं [१०३...] + प्रक्षेपं [१६...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः प्रत गाथांक नि/भा/प्र नियुक्तिः द्रोणीया वांतः ॥९१॥ ||२२८|| 'ठायति'त्ति स्वपन्ति, पादान्तेऽनुगमनमार्ग विमुच्य हस्तमात्रं स्वपन्ति । अथवाऽन्यथा पाठः-'सीसंतेण व कुहुँ तिहत्थं वसता शमोत्तूण ठायति' तत्र प्रदीर्घायां वसतौ स्वापविधिरुक्तः, यदि पुनश्चतुरस्रा भवति तदा 'सीसंतेण व कुडु'ति शिरो यतो यस्कुक्यं तस्मात्कुख्यात् हस्तत्रयं मुक्त्वा स्वपन्ति, तत्र कुड्यं हस्तमात्रेण प्रोग्य ततो भाजनानि स्थाप्यन्ते, तानिनि . २२९च इस्तमाने पादपुल्छने क्रियन्ते ततो हस्तमात्रं ब्यामुवन्ति, भाजनसायोश्चान्तरालं हस्तमात्रमेव मुच्यते, ततः साधुः। २३० स्वपिति । एवमनया भजया स्वपतां तिर्यक् साधो साधोश्चान्तरालं हस्तद्वयं द्रष्टव्यम् । प्रवरिहो उ विही इहषि वसंताण होह सोचेव । आसज्ज तिनि वारे निसा आउंटए सेसा ॥ २२९॥ | अत्र स्वापकाले पूर्वोद्दिष्ट एव विधिर्द्रष्टव्यः, कश्वासी 1,“पोरिसिआपुच्छणया सामाइयउभयकायपडिलेहा । साहणिय दुवे पट्टे पमज पाए जओ भूमि ॥ १॥ अणुजाणह संथारं" इत्येवमादिकः । इहापि वसतां स्वपतां भवप्ति. स एव विधिः, किं त्वयं विशेष:-'आसज्ज तिन्नि वारे निसन्नोत्ति आसज्जं त्रयो वाराः करोति 'निसन्नो'त्ति तत्रैव संस्तारके उपविष्टः सन् , शेषाच साधवः किं कुर्वन्तीत्याह-माउंटए सेसा' शेषाः साधवः पादान् आकुञ्चयन्ति । पुनश्चासौ कायिका) वजन् किं करोतीत्यत आह आवस्सिअमास नीइ पमजंतु जाव उ च्छन् । सागारिय तेणुभामए य संका तउ परेणं ॥ २३०॥ ॥९ ॥ आवश्यिकी आसनं च पुनः पुनः कुर्वन् प्रमार्जयनिर्गच्छति, कियहरं यावदित्यत आह-'जाव उच्छ' यावच्छण्णं-1 छायावदसतेरभ्यन्तरमित्यर्थः, बायतश्च नैवं प्रमार्जनादि कर्तव्यं, यतः 'सागारिय तेणुब्भामए य संका तदु परेणं' सागा दीप अनुक्रम [३४८] ~185~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy