________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||२२७||
दीप
अनुक्रम
[३४७]
मो० १६
Eucation
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [ ३४७]
“निर्युक्तिः [२२७] + भाष्यं [ १०३] + प्रक्षेपं [१६...]
F
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
मष्टागुखानि रुणद्धि, पात्रकाद्विंशत्यङ्गलानि मुक्त्वा परतोऽन्यः साधुः स्वपिति । एतच्च कुतो निश्चीयते ? यदुत-पात्रकात्परतो विंशत्यकुलान्यतीत्य साधुः स्वपिति, यत उक्तम्- 'दो हत्थे य अवाहा नियमा साहुस्स साहूओ'। स्थापना चेयम्साहू सरीरेणं हत्थं रुंधइ २४, साहुस्स सरीरष्यमाणं, संधारयस्स पत्तयाणं च अंतरं वीसंगुला २० अट्ठहिं अंगुलेहिं पत्तया उइंति ८, पतस्स बितियसाहुस्स य अंतरं बीसंगुलाई २०, एवं एते सवेऽवि तिण्णि हत्था, एसो वितिओ साहू । २४ । | २० | ८ | २० | एवं सवत्थ । अत्र चोर्णामयः संस्तारकः अष्टाविंशत्यङ्गलप्रमाण एव बाहुल्येन द्रष्टव्यः, किन्तु साधुना शरीरेण चतुर्विंशत्यङ्गुलानि रुद्धानि, अन्यानि ऊर्णामयसंस्तारकसंबन्धीनि यानि चत्वार्यङ्गुलानि तैः सह यानि विंशत्यइलानि, तत्परतः पात्रकाणि भवन्ति । अत्र हस्तद्वयमबाधा साधुशरीराद्यावदन्यसाधुशरीरं तावद्रष्टव्यम् । “मज्जाय" इत्येयाख्यातमेव ।
भुतामुत्तसमुत्था भंडणदोसा य वज्जिआ एवं सीसंतेण व कुटुं तु हत्थं मोतृण ठार्यति ॥ २२८ ॥ द्विहस्तान्तरालेन मुच्यमानेन 'भुत्ताभुत्तसमुत्था' इति यो भुक्तभोगः 'अमुक्त' इति यः कुमार एव प्रत्रजितः, तत्र भुक्तभोगस्य आसन्नस्य स्वपतोऽन्यसाधुसंस्पर्शादन्यत्पूर्वक्रीडितानुस्मरणं भवति, यदुतास्मद्योषितोऽप्येवंविधः स्पर्श इति, | अभुक्तभोगस्थाप्यन्यसाधुसंस्पर्शेन सुकुमारेण कौतुकं स्त्रियं प्रति भवति, अयमभिप्रायः - तस्याः सुकुमारतरः स्पर्श इति, ततश्च द्विहस्तावाधायां स्वपतामेते दोषाः परिहृता भवन्ति । तथा भंडणं- कलहः परस्परं हस्तस्पर्शजनित आसन्नशयने, ते व दोषा एवं वर्जिता भवन्ति, 'सीसंतेण व कुङ्कं तु हत्थं मोचूण ठायंति त्ति शिरो यतो यत्र कुठ्यं तत्र हस्तमात्रं मुक्त्वा
For Penal Use Only
~184~
www.ncbrary.org