SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||२१७|| दीप अनुक्रम [३३७] Eticato “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [३३७] “निर्युक्तिः [२१७] + भाष्यं [ १०३] + प्रक्षेपं [१६...] ८० मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः | वित्थण्णा खुइलिआ पमाणजुत्ता यतिविह बसहीओ। पढमबियासु ठाणे तत्थ य दोसा इमे होंति ॥ २१७॥ • विस्तीर्णा क्षुल्लिका प्रमाणयुक्ता वा त्रिविधा वसतिः 'पढमबितियासु ठाणे' त्ति यदा प्रथमायां वसतौ स्थानं भवति विस्तीर्णायामित्यर्थः, द्वितीया क्षुल्लिका तस्यां वसतौ वा यदा भवति तदा तत्र तयोर्वसत्योः 'एते' वक्ष्यमाणका दोषा भवन्ति खरकमि अवाणियगा कप्पडिअसरकखगा प वंठा च । संमीसावासेणं दोसा य हवंति णेगविहा ॥ २९८ ॥ तत्र विस्तीर्णायां वसती 'खरकम्मिअ'त्ति दण्डपासगा रात्रिं भ्रान्त्वा स्वपन्ति, वाणिज्यकाश्च वालुखकप्राया आगत्य स्वपन्ति तथा कार्यटिकाः स्वपन्ति, सरजस्काश्च भौताः स्वपन्ति, वण्ठाश्च स्वपन्त्यागत्य 'अकयविवाहा भीतिजीविणो य बंठिन्ति । एभिः सह यदा संमिश्र आवासो भवति तदा तेन संमिश्राषासेन दोषा वक्ष्यमाणका अनेकविधा भवन्ति ॥ ते चामीआवासगअहिकरणे तदुभय उच्चारकाइयनिरोहे । संजय आयविराहण संका तेणे नपुंसित्थी ॥ २१९ ॥ आवश्यके प्रतिक्रमणे क्रियमाणे सागारिकाणामग्रतस्त एव उद्घट्टकान् कुर्वन्ति, ततश्च केचिदसहना राटिं कुर्वन्ति, ततश्चाधिकरणदोषः । 'तदुभएत्ति सूत्रपौरुपीकरणे अर्धपौरुपीकरणे च दोष उद्धट्टकान् कुर्वन्ति । निरोधश्च उच्चारस्य कायिकायाश्च निरोधे दोषः । अथ करोति तथाऽपि दोषः संयमात्मविराधनाकृतोऽप्रत्युपेक्षितस्थण्डिले । 'संका तेणे' ति स्तेनकशङ्कादोपश्च-चौराशङ्कादोपश्च चौराशङ्का, नपुंसककृतदोषः संभवति ततश्च स्त्रीदोषश्च भवतीति द्वारगाथेयम् इदानीं प्रतिपदं व्याख्यानयन्नाह - आवासपं करिते पवंचए झाणजोगवाधाओ । असहण अपरिणया वा भावणभेओ य छक्कापा ॥ २२० ॥ For Par Use Only ~ 180~ wrary.org
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy