________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३३३] → “नियुक्ति : [२१३] + भाष्यं [१०३...] + प्रक्षेपं [१६...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः
श्रीओष-
नियुक्तिः
द्रोणीया
प्रत गाथांक नि/भा/प्र ||२१३||
स्थादिषु दानग्रहणसेवाविराधना 'संपओगो'त्ति तैरेव पार्थस्थादिभिः संप्रयोगे-संपर्के, एतदुक्तं भवति-न पार्श्वस्थादिभिः साधर्मिकसह संप्रयोग आसीत् । 'ओष' त्ति गयं 'ओघतः' सङ्कपत आलोचना दीयते, दत्त्वा चालोचनां यदि तु अभुक्तास्ततो
| कृत्यं नि. भुञ्जते । अथ भुक्तास्ते साधवस्तत इदं भणन्ति
२१२-२१६ भुंजह भुत्ता अम्हे जो वा इच्छे अभुत्त सह भोजं । सई च तेसि दाउ अन्नं गेण्हति वत्था ।। २१४ ॥ भजीत यूयं भुक्ता वयं, 'यो वा इच्छे'त्ति यो वा साधु क्तुमिच्छति ततः 'अभुत्त सह भोज ति तेनाभुकेन सह भोज्य || कुर्वन्ति । एवं यदि तेषामात्मनश्च पूर्वानीतं भक्तं पर्याप्यते ततः साध्वेव अथ न पर्याप्यते ततः सर्वे 'तेभ्यः' प्राघूर्णकेभ्यो| दत्त्वा भक्तमन्यद्हन्ति-पर्यटन्ति वास्तव्यभिक्षवः । एवमानीय कति दिनानि भक्तं प्राघूर्णकेभ्यो दीयते इत्यत आह
तिषिण दिणे पाहुन्नं सबेसिं असइ बालवुड्डाणं । जे तरुणा सग्गामे बथवा बाहिहिहंति ॥ २१५॥ त्रीणि दिनानि प्राघूर्णकं सर्वेषामसति बालवृद्धानां कर्त्तव्यं, ततश्च ये प्राघूर्णकास्तरुणास्ते स्वग्राम एव भिक्षामटन्ति, वास्तव्यास्तु बहिर्मामे हिण्डन्ति । अथ ते प्राघूर्णकाः केवला हिण्डितुं न जानन्ति ततः किं कर्त्तव्यमित्यत आह
संघाडगसंजोगी आगंतुगभदएयरे बाहिं । आगंतुणा ष बाहिं वत्थबगभदए हिंडे ॥ २१६॥ सहादकसंयोगः क्रियते, एतदुक्तं भवति-एको वास्तव्य एकश्च प्राघूर्णकः, ततश्चैवं सहाटकयोगं कृत्वा भिक्षामटन्ति । 'मागंतु गभर एयर'त्ति अथासी ग्राम आगन्तुकानामेव भद्रकस्तसः 'इयरे'त्ति वास्तव्या 'बाहिति बहियोंमे हिण्डन्ति, बालतुका का बहिर्माये हिण्डन्ति वास्तव्यभद्रके सति ग्रामे । उक्त साधर्मिकद्वारम् , इदानी वसतिद्वार प्रतिपादयशाह
दीप अनुक्रम [३३३]
Auditurary.com
~179~