SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३४०] → नियुक्ति: [२२०] + भाष्यं [१०३...] + प्रक्षेपं [१६...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: + श्रीओघ प्रत गाथांक नि/भा/प्र ||२२०|| द्रोणीया वृत्तिः ॥८९॥ CRAC% 'आवश्यक' प्रतिक्रमणं कुर्वताम् 'पर्वचए'त्ति ते सागारिका उद्घट्टकान कुर्वन्ति, तथा ध्यानयोगव्याघातश्च भवति- विस्तीर्णाचलनमापद्यते चेतो यतः । दारं । अहिगरणं भण्णइ-'असहणे ति कश्चिद् 'असहनः' कोपनो भवति 'अपरिणतो वा' सेह- दिकाविधा प्रायः, एते राटिं सागारिकैः सह कुर्वन्ति, ततश्च भाजनानि पात्रकाणि तद्भेदो-विनाशो भवति, पटू कायाश्च विराध्यन्ते। वसतिनि. दारं । 'तदुभयं ति व्याख्यायते २१७-२२३ मुत्सस्थऽकरण नासो करणे उहुँचगाइ अहिगरणं । पासवणिअरनिरोहे गेलन्नं दिहि उड्डाहो ॥ २२१॥ 'सुत्तत्थअकरण'त्ति सूत्रार्थपौरुष्यकरणे नाशः-तयोरेव विस्मरणम् । अथ सूत्रार्थपौरुष्यौ क्रियते ततश्च 'उहुँचकादि उद्घट्टकादि कुर्वन्ति । ततश्चासहना राटिं कुर्वन्ति, ततोऽधिकरणदोष इति । दारं । “उच्चारकाइअनिरोहो"त्ति व्याख्यायते-'पासवणित्ति 'प्रश्रवणस्य' कायिकायाः 'इयर'त्ति पुरीषस्य च निरोहे 'गेलन्नं ग्लानत्वं भवति । अथ व्युत्सृजन्ति | ततो 'दिवे उड्डाहो ति सागारिकदृष्टे सति 'उड्डाहः' उपधातः प्रवचनस्य भवति। "संजमआयविराहण"त्ति व्याख्यायते मा दिच्छिहिंति तो अपपडिलिहिए (थंडिल्ले ) दूर गंतु वोसिरति । संजमआयविराहणगहणं आरक्खितेणेहिं ॥ २२२ ।। अथ सागारिका मां मा द्राक्षुरितिकृत्वाऽस्थण्डिल एव दूरे गत्या व्युत्सृजति ततः संयमात्मनोविराधना भवति, ग्रहणं|3| चारक्षिकाः कुर्वन्ति । 'तेण'नि स्तेनका वा ग्रहणं कुर्वन्ति । दारं । “संकातेण"त्ति व्याख्यायते ओणयपमज्जमाणं दई तेणेत्ति आहणे कोई । सागारिअसंघट्टण अपुमेथी गेण्ह साहइ वा ॥ २२३ ॥ दीप अनुक्रम [३४०] wwwralaunciurary.org ~ 181~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy