________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३१९] → “नियुक्ति: [२१०] + भाष्यं [९५] + प्रक्षेपं [१४...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः
प्रत गाथांक नि/भा/प्र ||२१०||
श्रीओषनियुक्तिः द्रोणीया वृत्तिः
दीप अनुक्रम [३१९]
इमो होतित्ति अविहते ग्रामे संज्ञिनि वा अयं विधि:-वक्ष्यमाणलक्षणः सप्तमगाथायाम् , “अविहरिअमसंदिडो चेतिअग्रामे भिपाहुडिअ" अस्यां गाथायामिति । इदानी भाष्यकार एनामेव गाथां व्याख्यानयवाह
क्षाविधिः अविहरि विहरिओ वा जइ सडो नस्थि नत्थि उ निओगो।
नि.२१० नाए जइ ओसपणा पविसंति तओ य पण्णरस ॥९५॥ (भा०)
भा. ९५ अविहृतो विहतो वा प्रामः, तत्र विहते यदि श्राद्धको नास्ति ततो नास्ति नियोगः-न नियुज्यते साधुः आचार्यप्रायोग्यानयनार्थम् । 'णाए'त्ति अथ तु 'ज्ञाते' विज्ञाते एवं यदुतास्ति श्रावकः, तत्र च 'यदि ओसन्ना पविसंति' यद्यवसन्नाः प्रविशन्ति तथाऽपि नास्ति नियोगः, अथ तु प्रविशन्ति 'तओ उ पन्नरस'त्ति पञ्चदशोद्गमनदोषा भवन्ति, ते चामी“आहाकम्मुद्देसिअ पूईकम्मे य मीसजाए अ । ठवणा पाहुडियाए पाउयरकीय पामिच्चे ॥१॥ परियट्टिए अभिहडे उन्भिन्ने मालोहडे इअ । अच्छेग्जे अणिसढे अज्झोयरए अ सोलसमे ॥२॥" ननु चामी षोडश उच्यन्ते-"अझोयरत्तो य मीसजायं च दोहिं वि एको चेव भेदो । अथवेयमपि गाथा सजिनमेवाङ्गीकृत्य व्याख्यायते-द्विविधः श्रावको-विहृतोऽधिहतोवा, यदि 'सहो नत्थि णस्थि उ निओगो" तओ विहृतो यदि श्राद्धो नास्ति ततो नास्ति नियोगः साधोः । 'णाएं'त्ति अथ ज्ञाते सति श्राद्धके यदुतास्ति ततश्च तत्र ज्ञाते सति 'यदि ओसण्णा परिसंति' यद्यवसन्नाः प्रविशन्ति तथाऽपिट नास्ति नियोगः । अथैवंविधेऽपि प्रविशन्ति ततश्च पश्चदश दोषा उद्गमादयो नियमाद्भवन्ति । यद्यपि तत्रावमशा न गृहन्ति-1
आधार्मिकमौदेशिक पूतिकर्म च मिश्रजातं च । स्थापना प्राकृतिका पादुकरण कीतं अपमित्वं ॥१॥ परिवर्तितमम्बाइ उनि मालापड़तमिति ।। आच्छेवमनिस्टमध्यवपूरकं च षोडशम् ॥२॥
अथ ग्रामे भिक्षाविधे: वर्णनं क्रियते
~173~