________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३१८] → “नियुक्ति : [२०९] + भाष्यं [९४...] + प्रक्षेपं [१४...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२०९||
RRRRRRY
पआरोहति, जाहे नातिदूरं गया ताहे अप्पणा उत्तरति, ताहे सो जाणति-उत्तरीतो मम भारोत्ति तुरियतरं पहाविओ, पछाट
अण्णो से अवणीमो, ताहे सो सिम्पयरं पहाविओ। एवं साहूवि णिवायतरं मण्णंतो सुहेण अच्छति, जाहे रत्रिं, एस विही, |अचवाएणं जहा वा समाही होति तहा कामर्ष । “संगारपितिअवसहि"त्ति व्याख्यातम् , इदानीं सन्जिद्वारं व्याख्यायते-दार। ट्राइविहीं प्रविहरियाविहरिलो उ भयणाज विहरिए होह संदिट्टोजो बिहरितो अविहरिअविही हमो होइ ॥२१०nel
एनं ते बजस्तः शिक्षा प्राप्ताः, स च ग्रामो द्विविधः-विहृतोऽसिहतश्च, बिहुतः साधुभिर्यः क्षुण्णः, आसेत्रित इत्यर्थः, माविहरतो या भाचिन क्षुण्या-जासेवित इत्यर्थः। तुशब्दो विशेषणार्थः। किं विशिनष्टि-योऽसी विहरितःस सन्ज्ञियुक्तः सम्झिरशियो का भयपणा उ बिहरिए होतित्ति योऽसौ विहतः सज्ञियुक्तस्तत्र 'भजना' विकलाना, यद्यसौ संज्ञी संविमानितस्ततः अग्निशक्ति, अब पार्षस्थादिभावितस्ततोन प्रविशन्ति । 'संदिट्टो जो बिहरितोत्ति संविनविहृते सम्झिगृहे संदिष्ट प्रका AISSAाशालीग्नं स्खया सझिकुलादानयानीवमित्यतः प्रविशन्ति । अथवाऽन्यथा व्यायायते-द्विविधः। कतरः १, शनिद्वारा प्रातस्माद् जो वा, करमेन वैविध्यामत आह-विहृतोऽविहतश्च, साधुभिः क्षुण्णोऽक्षुण्णक्ष, तत्र भजना विहृते श्रावके सति, बासी संचिनधिहतः प्रवेशः क्रियते, अथ पार्श्वस्थादिविहतस्ततो न प्रवेष्टव्यं, संदिष्टो विह
रितोऽत्र स संविग्नैः साम्भोगिना यैर्विहृतस्ततोऽनाचार्यसंदिष्टः प्रविशति आचार्यप्रायोग्यग्रहणार्धं, 'अविहरिअविही Skil मारोहति, बदा मातिहरेशातलदानीपति, सदास नानाति-पत्तीणों मम भार इति स्वरिततरं प्रधावति, पवादन्यस्तमादपनीता, सदा सास कापीमत जाति, "वं साधुरपि :निवास प्रन्यमानः सुखेन मिति ममाभिः, एमबिधिरपनादेन प्रथा मा समाधिर्भवति तथा ।
दीप अनुक्रम [३१८]
RECE%
~172~