SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३१४] .→ “नियुक्ति : [२०५] + भाष्यं [९४...] + प्रक्षेपं [१४...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२०५|| प्रथमं प्रसारयति एवं साधुनाऽप्याकाशे पादी प्रथममशकुवता प्रसारणीयौ, 'अतरंतो'त्ति यदा आकाशव्यवस्थिताभ्यां पादाभ्यां न शक्नोति स्थातुं तदा 'पमजए भूमि'न्ति भुवं प्रमृज्य पादौ स्थापयति । संकोए संडासं उच्चत्तंते य कायपडिलेहा । दबाईउवओगं णिस्सासनिरंभणालोयं ॥ २०६॥ यदा तु पुनः सोचयति पादौ तदा 'संडासति संदस-ऊरुसन्धि प्रमृज्य सङ्कोचयति 'उबत्तंते यत्ति उद्वर्यश्चासौ| साधुः कार्य प्रमार्जयति, एवमस्य स्वपतो विधिरुतः । यदा पुनः कायिकार्थमुत्तिष्ठति स तदा किं करोतीत्याह-दवाईउवओर्ग' द्रव्यतः क्षेत्रतः कालतो भावतश्चोपयोगं ददाति, तत्र द्रव्यतः कोऽहं प्रवजितोऽप्रवजितो वा ?, क्षेत्रतः किमुः। परितलेऽन्यत्र घा!, कालतः किमियं रात्रिदिवसो वा !, भावतः कायिकादिना पीडितोऽहं न वेति, एवमुपयोगे दत्तेऽपि यदा निद्रयाऽभिभूयते तदा 'णिस्सासनिरंभणत्ति 'निःश्वासं निरुणद्धि' नासिकां दृढं गृह्णाति निःश्वासनिरोधार्थ, ततोऽ|पगतायां निद्रायां 'आलोय'ति आलोकं पश्यति द्वारम् । यतः दारं जा पडिलेहे तेणभए दोषिण सावए तिणि । जइ य चिरं तो दारे अण्णं ठावेत्तु पडिअरइ ॥ २०७॥RI I तदाऽसौ द्वारं यावत् 'प्रत्युपेक्षयन् प्रमार्जयन् प्रजति, एवमसौ निर्गच्छति, सत्र च यदि स्तेनभयं भवति ततः 'दोण्णि' त्ति द्वौ साधू निर्गच्छतः तयोरेको द्वारे तिष्ठति अन्यः कायिका व्युत्सृजति, 'सावए तिण्णि'त्ति श्वापदभये सति त्रयः। 18 साधव उत्तिष्ठन्ति तत्रैको द्वारे तिष्ठति अन्यः कायिकां ब्युत्सृजति अन्यस्तत्समीपे रक्षपालस्तिष्ठति । 'जति य चिरं'ति AASARAN दीप अनुक्रम [३१४] For P OW Enarayan ~170~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy