SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३१२] → “नियुक्ति : [२०३] + भाष्यं [९४...] + प्रक्षेपं [१४...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२०३|| वृत्तिः 13 २०५ श्रीओप- कप्पे य वामपासे ठवेंति, पुणो संथारए चडतो भणइ जेहज्जाईर्ण पुरतो चिताण-अणुजाणेजहा, पुणो सामाइसंस्तारकनियुक्तिः जातिण्णि वारे कहिऊणं सोवइ, एस ताव कम्मो । इदानीं गाथा व्याख्यायते विधिः द्रोणीया पोरिसिआपुच्छणया सामाइय उभयकायपडिलेहा । साहणिअ दुवे पट्टे पमज भूमि जओ पाए ॥२०४॥ | नि.२०४पौरुष्यां नियुक्तीर्गुणयित्वा 'आपुच्छणत्ति आचार्यसमीपे मुखवत्रिका प्रतिलेखयित्वा भणति बहुपडिपुण्णा पोरिसी ॥८३॥ संदिशत संस्तारके तिष्ठामीति, 'सामाइयति सामायिकं वारात्रयमाकृष्य स्वपिति, 'उभयं ति सम्झाकायिकोपयोगं कृत्वा है। 'कायपडिलेह'त्ति सकलं कार्य प्रमृज्य 'साहणि दुवे पट्टे'त्ति साहणिय-एकत्र लापत्ता दुवे पट्टे-उत्तरपट्टो संथारपट्टो अ, तत ऊर्वोः स्थापयति, 'पमज्ज भूमिं पाओ जओ' त्ति पादौ यतस्तेन भूमि प्रमृज्य ततः सोत्तरपट्ट संस्तारकं मुश्चति, अस्थाश्च सामाचार्यनुक्रमेण गाथायां संबन्धो न कृतः, किन्तु स्ववुझ्या यथाक्रमेण व्याख्येया । एवमसौ संस्तारकमारो-| हन् किं भणतीत्याहअणुजाणह संधारं पाहुवहाणेण वामपासेणं । कुकुडिपायपसारण अतरंत पमजए भूमि ॥२०५॥ ॥८ ॥ अनुजानीध्वं संस्तारक, पुनश्च बाहपधानेन वामपार्थेन स्वपिति, 'कुकुडिपायपसारणं'त्ति यथा कुक्कुटी पादावाकाशे कल्यांश बामपा स्थापयन्ति, पुनः संसारकमारोहन्तो भणंति ज्येष्ठायादीनां पुरतस्थिष्ठता अनुजानीत, पुनः सामायिकं श्रीन वीरान कहा (चार्य) सास्वपिति, एष तावत् क्रमः। दीप अनुक्रम [३१२] ~169~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy