SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||| २०१|| दीप अनुक्रम [३१०] " ओघनिर्युक्ति”- मूलसूत्र -२ / १ (मूलं + निर्युक्तिः + वृत्तिः) मूलं [३१२] - मुनि दीपरत्नसागरेण संकलित FO "निर्युक्तिः [२०३] + आष्यं [ ९४...] + प्रक्षेपं [१४... आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः ------ ङ्कारः कार्यो, यदुताहमस्यापि पूज्यो येन मम शोभना संस्तारकभूर्दत्तेति ॥ जंइ रतिं आगया ताहे कालं न गेण्हंति, निजुसीओ संग्रहणीओ य सणिअं गुर्णेति, मा वेसित्थिदुगुंडिआदज दोसा होहिंति, कायिकां मत्तसु छडुंति उच्चारंपि जयगाए। जइ पुण कालभूमी पडिलेहिया साहे कालं गिण्हंति, यदि सुद्धो करेंति सझायं, अह न सुद्धो न पडिलेहिमा या बसही ताहे निज्जुत्सीओ गुर्णेति, पढमपोरिसिं काऊणं बहुपडिपुण्णाए पोरिसीए गुरुसगासं गंतूण भणति - इच्छामि खमासमणो बंदिजं जावणिजाए निसीहिआए मत्थएण वंदामि, खमासमणा ! बहुपडिपुण्णा पोरिसी, अणुजाणह राईसंथारयं, ताहे पढमं काइआभूमिं वचंति, ताहे जत्थ संधारगभूमी तत्थ बच्चेति, ताहे उघहिंमि उचओगं करेंता पमर्जता उवहीए दोरयं उच्छोडेंति, ताहे संथारगपट्टअं उत्तरपट्टयं च पडिलेहित्ता दोवि एगत्थ लाएता ऊरुंमि ठवेंति, ताहे संथारगभूमिं पडिलेहंति, ताहे संधारयं अच्छुरंति सउत्तरपट्टे, तत्थ य लग्गा मुहपोत्तिआए उवरिलं कार्य पमज्जंति, हेडिलं रयहरणेणं, 1 यदा राम्राभागादा का न गृह्णन्ति, निकी संग्रहणीय शनैर्गुणवन्ति मा वेश्यास्वीकुरिससादयो दोषा भूवन् कायिकी मात्रकेषु युरजन्ति उचारमपि पठनया यदि पुनः कालमूमयः प्रतिलेखवालदा कार्ड एम्ति, यदि शुद्धः कुर्वन्ति स्वाध्यायं अथ न शुद्धो न प्रतिलेखिता या वसतिलदा निर्युकीर्गुणवन्ति। प्रथमां पौपीं कृत्वा बहुप्रतिपूजयां पौरुष्य गुरुप्रकाशं गत्वा भगन्ति इच्छामि क्षमाश्रमणा वन्दितुं यापनीयया नैवेधिक्या मस्तकेन वन्दे, क्षमाश्रमण ! बहुमतिपूर्णा पौरुषी, अनुजानीत रात्रिसंस्तारकं तदानीं प्रथमं कायिकी भूमिं व्रजन्ति ततो यत्र संस्तारक भूमिस्तन्न व्रजन्ति, सदोपधायुपयोगं कुर्वन्तः प्रमार्जयन्त उपधेदंवरकमुच्छोटयन्ति तदा संस्तारकपट्टकमुत्तरपट्टकं च प्रतिडियम हे अप्येक छात्वोरुणि स्थापयन्ति तदा संखारकभूमिं प्रतिलेखयन्ति, तदा संस्तारकमासृण्वन्ति सोत्तरपट्टकं तत्र च सप्ता मुखपत्रिकयोपरिसनं कार्य प्रमार्जयन्ति, अपानं रमोहरणेन For Parts Only ~ 168~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy