SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२८७] .→ “नियुक्ति: [१७९] + भाष्यं [९३] + प्रक्षेपं [१४...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः प्रत गाथांक नि/भा/प्र ||१७९|| श्रीओध-पल इदानीमxमुदसितमतः क्षुलकः, 'नवः' प्राग यस्मिन् स्थाने दृष्टस्ततः स्थानादन्यत्र प्रदेशे जातः भड'त्ति भटाक्रान्तो नियुक्ति | बिहाररीजातः 'अगणि'त्ति अग्निना वा इदानीं दग्धः 'प्रान्तः प्राक् शोभनो रष्ट इदानी प्रान्तीभूतो विरूपो जातः 'पडिणीए'त्ति तिः नि. द्रोणीया वृत्तिः प्रत्यनीकाक्रान्त इदानीं जाता, प्राक् प्रतिलेखनाकाले प्रत्यनीकस्तत्र नासीत् इदानीं तु आयातः, पूर्वप्रतिलेखिते ग्रामे एवं-18 विधे जाते सति दूरोत्थितादिदोषाभिभूते सति किं कर्त्तव्यं ?-'संघाड'त्ति तत्र सङ्घाटकः स्थाप्यते, पाश्चात्यप्रव्रजितमील॥७७॥ नार्थम् 'एगोवि'त्ति सङ्घाटकाभावे एकः स्थाप्यते साधुः 'धुवकम्मिओ'त्ति ध्रुवकर्मिको-लोहकारादिस्तस्य कथ्यते यथा वयमग्यत्र ग्रामे यास्यामः, त्वया पाश्चात्यसाधुभ्यः कथनीयं-यथाऽनेन मार्गेणागग्तव्यमिति, एवं तावत् वसति ग्रामे एस। विही । 'सुण्णे नवरि रिक्ख'त्ति यदा त्वसौ शून्यो ग्रामस्तदा किं कर्त्तव्यं ?-'नवरि रिक्ख'त्ति वर्त्मनि-अनभिप्रेते तिर-ट चीनं रेखाद्वयं पात्यते, येन तु घरमैना गतास्तत्र दीर्घा रेखां कुर्वन्ति । यदा तु पुनरेभिरक्तदोपर्युक्तो न भवति स ग्राम-13 स्तदा तत्रैव या वसतिस्तस्यां प्रविशति । ततश्च ये ते भिक्षार्थमन्तरालयामे स्थिता आसन तेषां मध्ये यदि वसतिमार्गज्ञो भवति ततस्तस्यामेव वसती आगच्छन्ति, न कश्चित्प्रतिपालयति । एतदेवाहआ जाणतठिऍता एउ बसहीए नस्थि कोइ पडियरइ । अण्णाएजाणतेसु वापि संघाट धुवकम्मी ॥१८॥ 'जाणंतहिए' मार्गाभिज्ञे स्थिते तस्यां बसतावागच्छन्ति 'नथि कोइ पडियर'त्ति न कश्चित्तान् प्रतिपालयति बहिःटास्थितः, 'अण्णाए'त्ति यदा तस्याः पूर्वप्रत्युपेक्षिताया वसतेयाघातः संजातः किन्त्वन्या, तस्सामन्यस्यां वसती जातायां | |अजाणतेसु वावि, अथवा ये ते भिक्षानिमित्तं स्थिताः पश्चादागमिष्यन्ति तेषु अजानत्सु 'संघाडधुवकम्मित्ति वसति-12 । दीप अनुक्रम [२८७] REaamSXEna D urary.org ~ 157~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy