________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२८८] → “नियुक्ति: [१८०] + भाष्यं [९३] + प्रक्षेपं [१४...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१८०||
परिज्ञानार्थ सङ्घाटको बहिः स्थाप्यते, ध्रुवकर्मको-लोहकारस्तस्य कथ्यते, यदुत-साधव आगमिष्यन्ति तेषामियं वसति-IP दर्शनीया कथनीया वेति । इदानीं ये ते भिक्षार्थं पश्चानामे स्थापितास्तैः किं कर्त्तव्यमत आह___ जइ अन्भासे गमणं दूरे गंतुं दुगाउयं पेसे । तेवि असंथरमाणा इंती अहवा विसजंति ॥ १८१ ॥
यदि 'अभ्यासे आसन्ने गच्छस्ततस्ते 'गमणति गच्छसमीपमेव गच्छन्ति, दूरेत्ति अथ दूरे गच्छस्ततो 'गन्तुं द्विगन्यूत गत्वा क्रोशद्वयं, किं-'पेसे'त्ति एक श्रमणं गच्छसमीपे प्रेषयन्ति, 'तेवि असंथरमाणा इंति' 'तेऽपि' गच्छगताः साधवः |'असंस्तरमाणाः' अतृप्ताः सन्तः किं कुर्वन्ति ?-'एंति' आगच्छन्ति, क-यत्र ते साधवो भिक्षया गृहीतया तिष्ठन्ति, अथ च तृप्तास्ततस्तं साधु विसर्जयन्ति, यदुत-पर्याप्तमस्माकं, यूयं भक्षयित्वाऽऽगच्छत । संगारेत्ति दारं व्याख्यातं, तत्प्र
सङ्गायातं च व्याख्यातम् , इदानी वसतिद्वारमुच्यते, तत्प्रतिपादनायेदमाहदा पढमबियाए गमणं गहणं पडिलेहणा पवेसो उ । काले संघाडेगो वऽसंधरताण तह चेव ॥ १८२।।
'पढमति तस्यां च वसतौ ‘गमन प्राप्तिः कदाचित्प्रथमपौरुष्यां भवति कदाचिच्च 'वितियाएत्ति द्वितीयपौरुष्यां | 'गमन' प्राप्तिरित्यर्थः । 'गहण'ति दंडांच्यणदोरयचिलिमिलीणं कृत्वा ग्रहणं वृषभाः प्रविशन्ति । पुनश्च 'पडिलेहणा' तां वसति प्रमार्जयन्ति, 'पवेसो'त्ति ततो गच्छः प्रविशति, 'कालेत्ति कदाचिदिक्षाकाल एव प्राप्तास्ततश्च को विधिः १, अत | आह-सङ्घाटक एको वसतिं प्रमार्जयति, अन्ये भिक्षार्थं व्रजन्ति । 'एगो वत्ति यदा सङ्घाटको न पर्याप्यते तदा एको गीतार्थो वसतिप्रत्युपेक्षणार्थ प्रेष्यते, यदा तु पुनरेकोऽपि न पर्याप्यते तदा किम् ?-'असंथरंताण' अणुघताणं अतृप्यन्तः
दीप अनुक्रम [२८८]
Santauratond
Lnasurary.org
~ 158~