SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२८५] → “नियुक्ति : [१७६...] + भाष्यं [९२] + प्रक्षेपं [१४...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२२|| वक्र दीप अनुक्रम [२८५] श्रीओप-1'पण्णवण बहुतरगुण'त्ति पुनश्च तस्य प्रज्ञापना-अरूपणा क्रियते, तत्र रात्रिगमने बहवो गुणा रश्यन्ते, बालवृद्धादयः सुखेन विहारनियुक्तिः गच्छन्ति रात्रौ, न तृषा बाध्यन्त इति, 'अणिच्छत्ति अथ तथाऽपि नेच्छति गमनम् 'बितिओ वत्ति द्वितीयस्तस्य दीयते- रीतिः द्राणीया तदर्थ मुच्यत इति । 'उवही बत्ति उपधिस्तस्य दीयते जीर्णा, तदीयश्च शोभनो गृह्यत इति, मा भूत्तत्पाईं स्थितमुपधि नि. १७६ वृत्तिः स्तेनका आच्छेत्स्यन्ति । इदानीमसावेकाकी यदि स्वपिति ततो दोषः प्रमादजनितस्ततश्चोपधिरुपहन्यते, उपहतश्चाकल्प्यो भा९१-९३ ॥७॥ भवति, एतदेवाह सुवणे वीसुवघातो पडियमंतो अजोउ न मिलेजा।जग्गण अप्पडिबज्झण जइवि चिरेणं न उवहम्मे ९३ (भा०) स्वापे 'वीसु' एकाकिनो निद्रावशे सति, को दोषः :-'उवघाउ'त्ति तस्यैकाकिनः सुप्तस्य उपधिरुपहन्यते, स ह्येकाकी स्वपन् प्रमादवान् भवति ख्याधभियोगसंभवात् , ततश्च निद्रावर्श प्राप्तस्य उपधिरुपहन्यते, अतोऽकल्पनीयो भवति परि-18 छापनीयश्चासौ । गच्छे तु स्वपतोऽपि नोपहन्यते, किं कारणम्!, यतस्तत्र केचित्सूत्रपौरुषी कुर्वन्ति, अन्ये द्वितीयप्रहरेऽर्था नुचिन्तनं कुर्वन्ति, तृतीये तु प्रहरे आचार्य उत्तिष्ठति ध्यानाद्यर्थ, चतुर्थे तु प्रहरे सर्व एव भिक्षव उत्तिष्ठन्ति, ततश्च रात्रे४ कोऽपि प्रहरः शून्यः ततो नोपहन्यते उपधिः, एकाकिनस्तु जागरण नास्त्यत उपधातः । 'पडिबझंते व जो उ न मिलेज' त्ति प्रतिवध्यमानो वा व्रजादिषु क्षीरयाचनेच्छया प्रतिवध्यमानो यो न मिलेत् तस्याप्युपहन्यते उपधिः । किं कारणम् !, एकाकिनः पर्यटनं नोक्तम् !, एकाकी च पर्यटन प्रमादभाम् भवति अतो ब्रजादिप्रतिबन्धेऽप्युपधिरुपहन्यते । यस्तु पुनर्जा-IN गर्ति तस्मिन् दिवसेऽभुक्तो न प्रजादिषु प्रतिबध्यते स एवंविधस्तस्मिन् दिवसे मिलमपि नोपधिमुपहन्ति । 'जइषि चि-18|| awaiianditurary.org ~155~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy