SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२८१] → “नियुक्ति: [१७६] + भाष्यं [९०] + प्रक्षेपं [१४...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः प्रत गाथांक नि/भा/प्र ||९०|| |'संगार त्ति सङ्केतोऽभिधीयते, तद्विधिर्वक्तव्यः, 'बितिअ वसहि'त्ति द्वितीये द्वारे वसतिः कर्त्तव्या, पूर्वप्रत्युपेक्षिता तस्या व्याघाते वा वसतेर्महणविधिर्वक्तव्यः, 'ततिए सण्णि'त्ति तृतीये द्वारे सञी श्रावको वक्तव्यः, चउत्थ साहम्मिति चतुर्थे द्वारे साधर्मिका वक्तव्याः, 'पंचमगंमि अ वसहित्ति पञ्चमे द्वारे वसतिर्वक्तव्या-विच्छिण्णा खुड्डुलिआ' इत्येवमादि,'छडे ठाणहिओ होति' षष्ठे द्वारे स्थानस्थितो भवति । द्वारगाथेयम् । इदानीं नियुक्तिकृतोपन्यस्त सङ्गारद्वयं भाष्यकृद् व्याख्यानयन्नाहआओसे संगारो अमुई बेलाऍ निग्गए ठाणं । अमुगत्थ वसहिभिक्खं बीओ खरगूडसंगारो॥९१ ॥(भा०) । 'आओसे'त्ति प्रदोषे 'संगारो'ति सङ्केतः आचार्येण कर्त्तव्यः, कथम् ?-'अमुई बेलाए'त्ति अमुकया वेलया यास्यामः, पुनश्च 'निग्गए ठाणं अमुगत्थ' निर्गताना सताम् अमुकत्र स्थान-विश्रामसंस्थानं करिष्यामः, 'वसहि'त्ति अमुकत्र बस-* तिर्भविष्यति-वासको भविष्यतीत्यर्थः, 'भिक्खत्ति अमुकत्र ग्रामे भिक्षाटनं कर्त्तव्यम् , एकस्तावदयं 'सङ्गार' सङ्केतः । दा वितिओ खागूडसंगारो'त्ति द्वितीयः सङ्केतः खग्गूडस्य दीयते । स चैवमाह रतिं न चेव कप्पर नीयदुवारे विराहणा दुविहा । पण्णवण बहुतरगुणे अणिच्छ बीच उवही वा ॥१२॥(भा०) l रतिं न चेव कप्पति'त्ति रात्रौ साधूनां गमनं न कल्पयति, द्विविधविराधनासंभवात् , यत उक्तं दिवापि तावत्दिनीयदुवारे विराहणा दुविह'त्ति, दिवाऽपि तावदयं दोषः, "नीयदुवारं तमसं, कोहगं परिवजए" [नीचद्वार तामस कोष्ठक परिवर्जयेत् ] इतिवचनात् , नीचद्वारे द्विविधा घिराधना सतमस्कत्वाद् आस्तां तावदात्री, एष च धर्मश्रद्धया न निर्गच्छति । दीप अनुक्रम [२८१] ~154~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy