________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२७६] .→ “नियुक्ति : [१७५...] + भाष्यं [८६] + प्रक्षेपं [१४...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||८||
'श्रमणा' लिङ्गमात्रधारी 'संयतः' सम्यक् संयमानुष्ठाने यतः यशपरः 'दान्तः' इन्द्रियनोन्द्रियैः 'सुमनसः' पुष्पाणि,15॥ शेषं सुगमम् । गच्छश्चासौसेवातरेऽणुभासइ आयरिओ सेसगा चिलिमिलीए। अंतो गिण्हन्तुवहिं सारविअपडिस्सया पुधि ।।८७॥(भा०
ब्रजनसमये शय्यातराननुभाषते-बजाम इत्येवमादि आचार्यः। 'सेसगा चिलिमिलीए अंतो' शेषाः साधवः 'चिलि-15 मिलिण्याः' जवनिकाया 'अन्तः' अभ्यन्तरे, किम् -उपधि 'गृहन्ति' संयन्त्रयन्तीत्यर्थः । 'सारविअपडिस्सया पुषिति किंविशिष्टाः सन्तस्ते साधव उपधि गृहन्ति-समार्जितः-उपलिप्तः प्रतिश्रयो यैस्ते संमार्जितप्रतिश्रयाः 'पुषि' प्रागेव, प्रथममेवेत्यर्थः । इदानीं कः कियदुपकरणं गृहातीत्याहपालाई उचगरणं जावइयं तरति तत्तिरंगिण्हे । जहण्णेण जहाजायं सेसं तरुणा विरिचिंति ॥८८(भा०ाी
बालादयः, आदिशब्दाहृद्धा गृह्यन्ते, ते घुपकरणं यावन्मानं 'तरन्ति' शक्नुवन्ति तावन्मात्र गृहन्ति, तैश्च बालादिभिः |'जघन्येन' जपन्यतः 'जहाजाय'ति रजोहरणं चोलपट्टकच, एतदशक्नुवद्भिरपि ग्राह्य, शेष उपगरणं तरुणाः आभिप्रहिकाः 'विरिश्चन्ति' विभजन्ति बालादिसत्कम् । यदा तु पुनराभिग्रहिका न सन्ति तदाआयरिओवहि बालाइयाण गिण्हंति संघयणजुत्ता । दोसोत्ति उपिणसंथारए य गहरोकपासेणं ॥८९॥(भा०) | आचार्योपधि 'बालाइयाणति वालादीनां च संबन्धिनमुपधिं गृह्णन्ति, के ?-'संघयणजुत्ता' येऽन्ये शेषा अनाभिग्रहिकाः संहननोपेतास्ते गृह्णन्ति, कथं पुनर्गृहन्ति ते उपधि-दो सुत्तिउत्ति द्वौ सौत्रिकी कल्पी एक और्णिकः कल्पः संस्तारकश्च
दीप अनुक्रम [२७६]
15565
W
manus
~ 152~