________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२७०] → “नियुक्ति: [१७५...] + भाष्यं [८१] + प्रक्षेपं [१४]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओष- नियुक्तिः द्रोणीया
"
विहाररी
तिः भा.
प्रत गाथांक नि/भा/प्र ||८१||
वृत्तिः
॥७४॥
ARCH
भवति, यदुत-यदपि ज्योतिपिकाणां विज्ञानं तदप्येतेषां नास्तीति, 'आयरिया मग्गोत्ति अत आचार्या 'मार्गतः' पृष्ठतोह निर्गच्छन्तीति । गच्छनिश्च शकुना अपशकुना वा निरूपणीयाः, तत्रापशकुनं प्रतिपादयन्नाहमहल कुचेले अभंगिएल्लए साण खुजबडभे या। एए उ अप्पसत्या हवंति खित्ताउ निंताणं ॥८॥ (भा०) |७९-८६ नारी पीवरगन्भा वडकुमारी य कट्टभारो अ । कासायवत्थ कुचंधरा य कजं न साहेति ॥८३ ॥ (भा०) हैा मलिनः शरीरकपटैः कुचेलो-जीर्णकर्पटः 'अभंगिएलय'त्ति स्नेहाभ्यक्तशरीरः श्वा यदि वामपादक्षिणपार्थ प्रयाति| कुब्जी-वक्रः वडभो-वामनः, एतेऽप्रशस्ताः-'पीवरगर्भा' आसन्नप्रसवकाला । शेष सुगमम्. [चकयरंमि भमाडो भुक्खामारो य पंडुरंगमि । तच्चन्नि रुहिरपडणं वोडियमसिए धुवं मरणं ]
[चक्रधरे भ्रमणं क्षुधा मरणं च पाण्डुरांगे । तचन्निके रुधिरपातं बोटिकेऽशिते भुषं मरणं] जंबू अ चासमऊरे भारदाए तहेव नउले अ सणमेव पसत्थं पयाहिणे सवसंपत्ती ।। ८४ ॥ (भा०) सुगमा । नंदी तूरं पुण्णस्स दसणं संखपडहसदो य । भिंगारछत्तचामर धयप्पडागा पसत्थाई ॥८५॥ (भा०) सुगमम् , नवरं-पूर्णकलशदर्शनं, ध्वज एव पताका ध्वजपताका । समणं संजय दंत सुमणं मोयगा दहिं । मीणं घंटं पडागं च सिद्धमत्थं विआगरे ।। ८६ ॥ (भा०)
दीप अनुक्रम [२७०]
७४॥
maratimuro
एका प्रक्षेप-गाथा इदम्
~151~