SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [११९] - "नियुक्ति: [१२७] + भाष्यं [६७...] + प्रक्षेपं [४...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१२७|| श्रीओघ- भवन्ति-'थूभादी होतिऽणुवएसा' स्तूपादिगमनशीला अनुपदेशाहिण्डकाः । उक्ता आहिण्डकाः । द्वारम् । अधुना ये ते ग8 अनेके - नियुक्तिःगता बिहरमाणकास्तेषामेव विधि प्रतिपादयन्नाह त्युपेक्षकाः द्रोणीया SI पुण्णमि मासकप्पे वासावासासु जयणसंकमणा । आमंतणा य भावे सुत्तस्थ न हायई जत्थ ॥ १२८॥ वृत्तिः १३० | 'मासकल्पे' मासावस्थाने पूर्णे सति तथा 'वासावासासुत्ति वर्षायां वासो वर्षावासः तस्मिन् वा यो वासकल्पस्तस्मिन् ॥६॥ पूर्णे सति । पुनश्च यतनया-संक्रामणया क्षेत्रसंक्रान्तिः कर्तव्या । किं कृत्वा ?-'आमंतणा यत्ति आमन्त्रणं आचार्यः शिष्या नामन्त्रयति-पृच्छति क्षेत्रमत्युपेक्षकमेषणकाले,चशब्दादागतेषु क्षेत्रप्रत्युपेक्षकेषु क्षेत्रगमने वा,'भावे'त्ति आगतेषु क्षेत्रप्रत्युपेक्षकेषु। भावं प्रतीक्षते, कस्य किं क्षेत्रं रोचते !, तत्र सर्वेषां मतं गृहीत्वा यत्र सूत्रार्थहानिर्न भवति तत्र गमनं करिष्यत्याचार्यः॥ इदानीमेनामेव गाथा व्याख्यानयति, अत्र यदुपन्यस्तं 'जयणसंकमण'त्ति तद् थ्याख्यानयनाहहै अप्पडिले हिअदोसा बसही मिक्खं च दुल्लई होजा। बालाइगिलाणाण व पाउग्गं अहव समाओ ॥१२९॥ अप्रत्युपेक्षणे दोषा भवन्ति, ते चामी-वसहिति कदाचिदसतिर्दुर्लभा भवेत्, तथा भिक्षा या दुर्लभा भवेत् तथा ४बालादिग्लामानां प्रायोग्यं दुर्लभं भवेत् । अथवा स्वाध्यायो दुर्लभः, मांसाद्याकीर्णत्वात् तस्मात् किम् ? ॥३२॥ तम्हा पुषं पडिलेहिऊण पच्छा बिहीऍ संकमणं । पेसेइ जइ अणापुच्छिउं गर्ण तत्यिमे दोसा ॥ १३०॥ तस्मात्पूर्वमेव 'प्रत्युपेक्ष्य' निरूष्य पश्चात् 'विधिना' यतनया संक्रमण कर्तव्यम् । इदानीं यदुपन्यस्त 'आमंतणा ये'। दीप अनुक्रम [१९९] THPANTREPwamtheOne ~127~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy