________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२०२] → “नियुक्ति: [१३०] + भाष्यं [६७...] + प्रक्षेपं [४...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१३०||
स्वययन से व्याख्यानयनाह-पेसेति जइ अणापुरिछस गणं' प्रेषयति क्षेत्रप्रत्युपेक्षकान् वदि गणमनापृष्ठच तबेमे, दोषाः' वक्ष्यमाणलक्षणाःअइरेगोवहिपहिलेहणाए कत्थचि गयत्ति तो पुच्छे । खेत्ते पडिलेहे अमुगध गयत्ति तं दुई ॥११॥
पदा क्षेत्रप्रत्युपेक्षकाः शेषप्रनजिताननापृच्छच गतास्तदा कथं ज्ञायन्ते , अत आह-अतिरिक्तोपधिप्रत्युपेक्षणायां सत्यां | दाते पृष्छन्ति-कुन गतास्त इस्येवं पृच्छन्ति । आचार्योऽप्याह-क्षेत्र प्रत्युपेक्षितुममुकत्र क्षेत्रे गता इति, तेऽप्याहु:-'तं युद्ध ति.
तत् क्षेत्रं न शोभनं, यतस्तत्र गच्छता,
तेणा सावय मसगा ओमऽसिवे सेह इथिपडिणीए । थंडिल्लअगणि उट्ठाण एवमाई भवे दोसा ॥१९॥ दास्तेनाः अर्द्धपथे स्वापदानि-व्याघादीनि मशका वाऽतिदुष्टाः ओम-दुर्भिक्ष 'असिवं' देवताकृत उपद्रवो यदिवा 'सेहाल
त्ति अभिनवप्रवजितस्य स्वजना विद्यन्ते, ते चोत्पबाजयन्ति, 'इत्थि'त्ति स्त्रियो वा मोहप्रचुराः, 'पडिणीए'त्ति प्रत्यनीको
पद्रवच, 'थंडिल्ल'त्ति स्थण्डिलानि वा न तत्र विद्यन्ते, 'अगणि'त्ति अग्निना वा दग्धः स देशः, 'उहाणे'ति 'उस्थितः । दाउद्वसितः प्रदेशो वाऽपान्तराले इत्येवमादयो दोषा भवन्ति, तत्रापि प्राप्तस्यैते दोषाः
पचंति तावसीओ सावयदुभिक्खतेणपउराई । णियगपदुइटाणे फेडणहरियाइ(हरिहरिय)णपण्णीए ॥१३३॥ 3 स हि प्रत्यन्तदेशः म्लेच्छाधुपद्रवोपेतः 'तापस्वः तापसप्रवाजिकाः ताश्च प्रचुरमोहाः संयमाच॑शयन्ति श्वापदभयदु। भिक्षभयस्तेनमधुराणि या क्षेत्राणि 'नियग'त्ति अभिनवप्रवजितस्य निजः स्वजनादिः स चोत्मनाजयति 'पदु'त्ति प्रद्विष्टो|
दीप अनुक्रम [२०२]
50%%*ॐॐ
~128~