SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||१२५|| दीप अनुक्रम [१९७] “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) → मूलं [१९७] मुनि दीपरत्नसागरेण संकलित “निर्युक्तिः [१२५ ] + भाष्यं [ ६७ ] + प्रक्षेपं [४...]" ८० आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः समर्थः भिक्षवः- एतद्व्यतिरिक्ताः, क्षुल्लकाः प्रसिद्धाः, 'एते गच्छगतागच्छनिर्गताश्च' इत्थमुपन्यासः प्राक् कृतः, तत्कस्माजिनकल्पिकादयो गच्छनिर्गता आदी व्याख्याताः १, उच्यते, जिनकल्पिकादीनां प्राधान्यख्यापनार्थम्, आह-प्रथममेव कस्मादित्थं नोपन्यासः कृतः १, उच्यते, तेऽपि जिनकल्पिकादयो गच्छगतपूर्वा एवास्यार्थस्य ज्ञापनार्थम्, आह- प्रत्येकबुद्धा न गच्छनिर्गताः, न तेषामपि जन्मान्तरे तन्निर्गतत्वसद्भावात्, यतस्तेषां नव पूर्वाणि पूर्वाधीतानि विद्यन्ते । द्वारम् । इदानीमवधावतः प्रतिपादयन्नाह - ओहावंता दुविहा लिंगविहारे य होंति नायद्दा । लिंगेणऽगारवासं नियया ओहावण विहारे ॥ १२६ ॥ 'अवधावन्तः प्रव्रज्यादेरपसर्पन्तः 'द्विविधाः' द्विप्रकाराः 'लिंगविहारे य'त्ति लिङ्गादवधावन्ते अवसर्पन्ति गृहस्थतां प्रतिपद्यन्त इत्यर्थः, 'विहारे यत्ति उद्यतविहाराद येऽवधावन्ति- अपसर्पन्ति पार्श्व स्थादयो भवन्ति, एवमेते विज्ञेया भवन्त्य| वधावमानाः । एतदेव व्याख्यानयन्नाह - 'लिंगेणऽगारवास' लिङ्गेनावधावन् गृहवासं प्रतिपद्यते, 'नितिया ओहावण विहारे' | विहारादवधावन्नित्यादिषु वासं करोति । दारं । इदानीमाहिण्डकान् प्रतिपादयन्नाह - उवएस अणुवएसा दुविहा आहिंडआ मुणेयद्दा । उवएसदेसदंसण थूभाई हुंति णुवएसा ।। १२७ ।। तत्र एके उपदेशाहिण्डकाः अपरेऽनुपदेशाहिण्डकाः एवमेते द्विविधा आहिण्डका मुणितव्याः । तत्र 'उवएस' त्ति द्वारपरामर्शः 'देसदंसण' त्ति देशदर्शनार्थं द्वादश वर्षाणि ये पर्यटन्ति सूत्रार्थी गृहीत्वा एते उपदेशाहिण्डकाः । अनुपदेशे त्वमी For Park Lise Only ~126~ wor
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy