________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१९४] . "नियुक्ति: [१२३] + भाष्यं [६७...] + प्रक्षेपं [४] . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१२३||
द्रोणीया वृत्तिः
दीप अनुक्रम [१९४]
श्रीओघ- जं एत्थ नाणत्तं यदत्र नानात्वंन्यो विशेषस्तमहं वक्ष्ये समासतः । इदानीमनन्तरगाथोक्ताः सर्व एव सामान्येन चतु- अगीतार्थनियुक्तिःविधाः साधवो भवन्ति ।
विहारेदो___जयमाणा विहरंता ओहाणाहिंडगा चउद्धा छ । जपमाणा तत्थ तिहा नाणट्ठा दसणचरित्ते ॥१२४॥
पाः भा.६७ 'यती प्रयत्ने' 'यतमाना' प्रयलपराः 'विहरन्तः' विहरमाणा मासकल्पेन पर्यटन्तः 'ओहाण'त्ति अवधावमानाः, प्रम
अनेके प्र
त्युपेक्षकाः ॥६१॥ ज्यातोऽवसर्पन्त इत्यर्थः, तथा 'आहिण्डकाः' भ्रमणशीलाः, एवमेते चतुर्विधाः, इदानीं “यथोद्देशं निर्देशः" इति न्याया
न्यायानि . १२३द्यतमाना जच्यन्ते-'जयमाणा तत्थ तिहा' यतमानास्त्रिप्रकाराः, कथं, 'नाणदसणचरित्ते' तत्थ णाणड्डा कथं जयन्ति !,8|
१२५ जदि आयरिआणं जै सुभे अस्थो वा पग्गहिअ अण्णा य से सत्ती अस्थि घेर्नु धारे वा ताहे विसज्जावेत्ता अत्ताणं अन्नओ वचंति, एवं चेव दसणपभावगाणं सत्थाणं अहाए वञ्चति, तत्त्वार्थादीनां, तथा चरित्तद्वाए देसतर गयाण केणइ कारणणं, वत्थ जदि पुढविकाइयाइ पउरं ततो न चरित्तं सुज्झइ ताहे निग्गच्छन्ति, एसा चरित्तजयणा खलु, एवं तिविहा समासतो समक्खाया । दारं । इदानीं विहरमाणका उच्यन्ते, अत आह-'विहरतावि अ दुषिहा' विहरमाणका द्विप्रकारा, गच्छगता निग्गया चेव, एतदेव व्याख्यानयनाहपत्तेयबुद्ध जिणकप्पिया य पडिमासु चेव विहरता । आयरिअधेरवसभा भिक्खू खुड्डा य गच्छमि ॥१२५॥
प्रत्येकबुद्धा जिनकल्पिकाश्च प्रतिमाप्रतिपन्नाच-'मासाई सत्तता' इत्येवमादि एते गच्छनिर्गता विहरमाणकाः । इदानी गच्छाविष्टा-उच्यन्ते-'आयरिअ' आचार्य:-प्रसिद्धः, स्थविरो-यः सीदन्तं ज्ञानादौ स्थिरीकरोति, वृषभो-वैयावृत्त्यकरण
CASSESAMESS
॥६१॥
SAREauratonintentharnama
wirelumurary.org
अत्र एका प्रक्षेप-गाथा वर्तते. मया संपादित "आगम सुत्ताणि" मूलं अथवा सटीकं पुस्तके सा मुद्रितं वर्तते
~125~