SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ॥९७|| दीप अनुक्रम [१६५ ] मो० १० “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [ १६५] • → मुनि दीपरत्नसागरेण संकलित ८० "निर्युक्तिः [९७] + भाष्यं [६४...] + प्रक्षेपं [३...]" आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः यदि शुद्धाः संवासशुद्धाः, के अभिधीयन्ते १, प्रशस्त श्रुतगुणास्तथा प्रशस्ताज्ञातगुणाश्च तेष्वेवंविधेषु संवासं संवसनं करोति । 'होइ असुद्धाण दुविह पडिलेहा' भवत्यशुद्धानां द्विविधा प्रत्युपेक्षणा, तत्राशुद्धा अप्रशस्त श्रुतगुणास्तथाऽप्रशस्तज्ञातगुणा अशुद्धा अभिधीयन्ते तद्विषयं द्विविधं प्रत्युपेक्षणं भवति, कथम् १-'अम्भितरबाहिरिआ' एका अभ्यन्तरप्रत्युपेक्षणाऽभ्यन्तरेत्यर्थः, अपरा बाह्यप्रत्युपेक्षणा, 'दुबिहा दवे य भावे य' एकैका च प्रत्युपेक्षणा द्विविधा, 'देवे य भावे य' याऽसौ अभ्यन्तरा प्रत्युपेक्षणा सा द्रव्यतो भावतश्च भवति, याऽपि बाह्या प्रत्युपेक्षणा साऽपि द्रव्यतो भावतश्चेति द्विविधैव । इदानीं वाह्यां प्रत्युपेक्षणां द्रव्यतः प्रतिपादयन्नाह— घातलिदंड पाय संलग्गिरी अणुवओगो । दिसि पवणगामसूरिअ वितहं उच्छोलणा दवे ॥ ९८ ॥ हादिति पृष्टा जासु दत्तफेनका, आदिशब्दात्सु मट्ठा तुप्पोडादयो गृह्यन्ते, 'तलिग त्ति सोपानत्का:- उपानदूढपादाः 'दंडग' त्ति चित्रलतादण्डकैर्गृहीतः 'पाउय' मिति प्रावृतं यथा संयत्यः प्रावृण्वन्ति कल्पं तथा तैः प्रावृतं 'संलग्गिरित्ति परस्परं हस्तावलगिकया व्रजन्ति, अथवा संलग्गिरीति युगलिता व्रजन्ति, 'अणुवओगो'त्ति अनुपयुक्ता व्रजन्ति, ईर्यायामनुपयुक्ताः, एवं बहिर्भुवं गच्छन्तः प्रत्युपेक्षिताः, इदानीं सन्ज्ञाभूमीप्राप्तान् संयतान् प्रत्युपेक्षते- 'दिसि'त्ति आगमोक्तदिग्विपर्यासेनोपविशन्ति, 'पवण'त्ति पवनस्य प्रतिकूलमुपवेष्टव्यं ते तु आनुकूल्येन पवनस्योपविशन्ति, 'गाम'त्ति ग्रामस्याभिमुखेनोपवेष्टव्यं ते तु पृष्ठं दत्त्वोपविशन्ति, 'सूरिय'त्ति सूर्यस्याभिमुखेनोपवेष्टव्यं ते तु पृष्ठे दत्त्वोपविशन्ति । एवमुकेन प्रकारेण वितथं कुर्वन्ति, 'उच्छोलण'त्ति पुरीपमुत्सृज्य प्रभूतेन पयसा क्षालनं कुर्वन्ति, 'दवे 'ति द्वारपरामर्शः, इयं For Pasta Use Only ~ 112~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy