SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ॥६४॥ दीप अनुक्रम [१६२ ] श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥ ५४ ॥ Educator “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) → मूलं [ १६२ ] मुनि दीपरत्नसागरेण संकलित “निर्युक्तिः [९५] + भाष्यं [ ६४ ] + प्रक्षेपं [३...]" ८० आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः साधर्मिका द्विविधाः दृष्टा अदृष्टाश्च, 'नायगुणा तह य चेव अण्णाया' ये ते दृष्टाः साधर्मिकास्ते द्विविधाः - कदाचिज्ज्ञातगुणा भवन्ति कदाचिदज्ञातगुणाः, 'अदिद्वावि अ दुबिहा' येऽप्यदृष्टाः साधर्मिकास्तेऽपि द्विविधा:-'सुय असुयन्ति श्रुतगुणा अश्रुतगुणाश्च । 'पसत्थापसत्य'त्ति ये ते ज्ञातगुणास्ते द्विविधाः - प्रशस्तज्ञातगुणा अप्रशस्तज्ञातगुणाश्च, येऽपि तेऽज्ञातगुणास्तेऽपि द्विविधाः - प्रशस्ताज्ञातगुणा अप्रशस्ताज्ञातगुणाश्चेति, येऽपि ते श्रुतगुणास्तेऽपि द्विविधाः - प्रशस्तश्रुतगुणा अप्रशस्त श्रुतगुणाश्च येऽपि तेऽश्रुतगुणास्तेऽपि द्विविधाः - प्रशस्ताश्रुतगुणा अप्रशस्ताश्रुतगुणाश्च । आह-ये दृष्टास्ते कथमज्ञातगुणा भवन्तीत्यत आह दिट्ठा व समोसरणे न य नाथगुणा हवेज ते समणा । सुअगुण पसत्थ इयरे समणुनिअरे य सवेवि ॥ ९६ ॥ 'दृष्टाः' उपलब्धाः सामान्यतो झटिति क ? - 'समवसरणे' स्नात्रादौ न च ज्ञातगुणास्ते भवेयुः श्रमणाः, 'सुयगुणपसत्थ इयरे त्ति इतरे इति अदृष्टानां परामर्शः, ते अदृष्टाः सुयगुणेति श्रुतगुणा अपि सन्तः पसत्यत्ति - प्रशस्त श्रुतगुणा गृह्यन्ते, तदनेन सुयगुण पसत्यत्ति भावितं, इयरेत्ति-इतरे इत्यद्दष्टानां परामर्शः ते अदृष्टाः श्रुतगुणा इत्ययमनन्तरगाथोपन्यस्तभङ्गकः एकः सूचित इति 'समणुन्नियरे य सवेऽवि' सर्वेऽपि चैते श्रुतादिगुणभेदभिन्नाः साधवः समनोज्ञाः इतरे च-असमनोज्ञा इति च, साम्भोगिका असाम्भोगिकाश्चेत्यर्थः । इदानीमेषां श्रमणानां सर्वेषां मध्ये ये शुद्धास्तेष्वेव संवसनं करोति नेतरेष्विति, अमुमेवार्थ प्रतिपादयन्नाह जह सुद्धा संवासो होइ असुद्वाण दुविह पडिलेहा । अभिंतरवाहिरिआ दुविहा दवे अ भावे अ ॥ ९७ ॥ For Parts Only ~ 111~ अन्यग्रामनयनं भा. ६४ | साधर्मिकाः नि. ९५-९७ ॥ ५४ ॥ yor
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy