SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१६१] → “नियुक्ति: [९४...] + भाष्यं [६३] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६३|| तया हि परिशाच्या निपतन्त्या पृथिवीकायादि विध्वस्यते इति । 'पंचेव'त्ति तत्र चीरोपरि अस्थण्डिलस्थः कियअक्षयति. बीन् पश्च वा कवलान् । 'सेसं जा धंडिल' शेष-अपरं भक्तं तावन्नयति यावत्स्थण्डिलं प्राप्तम् । असईए'त्ति अपान्तराले ६ स्थण्डिलस्थासति 'अण्णगामंमि'त्ति अन्याम प्रयाति, तत्र च स्थण्डिले मुङ्ग इति । इदानीं यदुक्तं 'कालदुवेत्ति नियुक्तिकृता तझाष्यकृद् व्याख्यानयन्नाह अपहुपते काले तं चेव दुगाउयं नइकामे । गोमुत्तिअदहाइसु मुंजइ अहवा पएसेसुं॥ १४॥ (भा०) ___ अथ तस्य भिक्षोर्गच्छतो योऽसावभिप्रेतो ग्रामः स क्रोशाये संजातः, तत्र च यदि कालः पर्याप्यते ततस्तद्भक्तं पूर्वगृ-| हीतं परित्यज्यान्यद्हाति, अथास्तमयकाल आसन्नस्ततः 'तं चेव त्ति तदेव पूर्वगृहीतं भक्त क्षेत्रातिक्रान्तमपि भुते, 'दुगाउ नइकामे'त्ति यदा तु कालः पर्याप्यते तदा तत्पूर्वगृहीतं भक्तं द्विगन्यूतात्परतो नातिकामयति-न नयति, गब्यूतद्वय एव तत्परित्यज्य याति, तत्र च गतः काले पर्याप्यमाणेऽन्यद् ग्रहीष्यतीति, यदा पुनस्तस्य साधोत्रजतः क्रोशद्वयव्यव-18 स्थितग्रामस्यारत आदित्योऽस्तमुपयाति न चान्तराले स्थण्डिलमस्ति तदा 'गोमुत्तिगदड्डादिसु भुजे' गोमूत्रदग्धेषु देशेषु भुञ्जीत, आदिशब्दात्सूकरोत्कीर्णभूप्रदेशादी भुत इति, 'अहवा पएसेसु'त्ति यदि गोमूत्रदग्धादिस्थानं न भवति ततो धमाधर्माकाशास्तिकायकल्पना तस्मिन् स्थाने कृत्वा भुते, एतदुक्तं भवति-धर्माधर्माकाशास्तिकायस्तिरोहितायां भुवि अर्द्ध-15 व्यवस्थितः, ततश्चानया यतनया सशूकता दर्शिता भवति । उक्तं सम्ज्ञिद्वारम् , इदानीं साधर्मिकद्वारप्रतिपादनायाहदिहमदिहा दुविहा नायगुणा चेव हुंति अन्नाया । अदिहावि अदुविहा सुअमसुअ पसस्थमपसस्था ।।९५॥3 ACCHANDAN दीप अनुक्रम [१६१] SAREaratund murary.au ~110~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy