SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०५५], भाष्यं [१८९...] (४०) नयविचार. भावश्यक-'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्ध' सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वनया एव भावनिक्षेप- हारिभ-18 मिच्छन्तीति गाथार्थः ॥१०५५॥ इत्याचार्यहरिभद्रकृतौ शिष्यहितायामावश्यकटीकायां सामायिकाध्ययनं समाप्तम् ॥ द्रीया सामायिकस्य विवृतिं कृत्वा यदवाप्तमिह मया कुशलम् । तेन खलु सर्पलोको लभतां सामायिक परमम् ॥१॥ ॥४९॥ यस्माजगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥२॥ ग्रन्थानम् १२३४३ ॥ आवस्सयपुबद्धं सम्मत्तं ॥ प्रत सूत्रांक SACARE दीप अनुक्रम इति याकिनीमहत्तरासूनुभवविरहश्रीमद्हरिभद्राचार्यविरचितवृत्या कलितं सभाष्यनियुक्तिकमावश्यकपूर्वार्ध समाप्तम् ॥ ॥सामायिकाध्ययनमयः प्रथमो विभागः समाप्तः।। 4%25%-31 FLUO मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: अत्र अध्ययनं -१- 'सामायिकं' परिसमाप्त ~ 983~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy