SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०५१], भाष्यं [१८९...] (४०) आवश्यकहारिभद्रीया ॥४८८॥ प्रत सूत्रांक (१) व्याख्या-सावद्ययोगविरतः, कथमित्याह-त्रिविधं त्रिविधेन व्युत्सृज्य पापं न तु सापेक्ष एवेत्यर्थः, पाठान्तरं वा सावद्य-13 सूत्रस्पाश योगविरतः सन् त्रिविधं त्रिविधेन व्युत्सृजति पापमेध्यं, 'सामायिकादौ'सामायिकारम्भसमये एषोऽनुगमः परिसमाप्तः, अथवा कनिक सामायिकादौ सूत्र इति, आदिशब्दात् सर्वमित्याद्यवयवपरिग्रह इति गाथार्थः॥१०५२।।उक्तोऽनुगमः, सम्पति नयाः, ते च नैग वि०१ मसहव्यवहारऋजुसूत्रशब्दसमभिरूडैवम्भूतभेदभिन्नाः खल्वोधतः सप्त भवन्ति, स्वरूपं चैतेपामधः सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थमेते ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च, तथा चाऽऽहविजाचरणनएK सेससमोआरणं तु कायब्वं । सामाइअनिलुसी सुभासिअत्था परिसमता ॥१०५३ ॥ ब्याण्या-'विजाचरणनएK'ति विद्याचरणनययोः ज्ञानक्रियानययोरित्यर्थः, 'सेससमोयारण तु काय'ति शेषनयसमवतारः कर्तव्यः, तुशब्दो विशेषणार्थः, किं विशिनष्टि !-तौ च वक्तन्यौ, सामायिकनियुक्तिः सुभाषितार्था परिसमाप्तेति प्रकटार्थमिति गाथार्थः ॥ १०५३ ॥ साम्प्रतं स्वद्वार एवं शेषनयान्तर्भावेनाधिकृतमहिमानौ अनन्तरोपन्यस्तगाथागततुशब्देन चावश्यवक्तव्यतया विहितौ ज्ञानचरणनयात्रुच्येते, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेव प्रधानमैहिकामुमिकफलप्राप्तिकारणं, युक्तियुक्तत्वात् , तथा चाऽऽह ॥४८८॥ नायंमि गिहिअब्वे अगिहिअचमि चेव अत्थंमि । जइअव्वमेव इअ जो उवएसो सो नओ नाम ॥१०५४॥ व्याख्या-'नायमित्ति ज्ञाते सम्यक्परिच्छिन्ने 'गिहियवेत्ति ग्रहीतव्ये उपादेये 'अगिहियबमित्ति अग्रहीतव्ये अनु । दीप अनुक्रम [२] CRED SHREa t inal walanmitrary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~979~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy