SearchBrowseAboutContactDonate
Page Preview
Page 962
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०४२], भाष्यं [१८८...] (४०) आवश्यक हारिभद्रीया प्रत ॥४७९॥ सूत्रांक 125* (१) जावद्वधारणमि जीवणमवि पाणधारणे भणिों । आपाणधारणाओ पावनिवित्ती इहं अत्थो॥ १०४२ ॥ सामायिकव्याख्या-यावद् इत्ययं शब्दोऽवधारणे वर्तते, जीवनमपि प्राणधारणे भणितं, 'जीव प्राणधारण' इति वचनात् , निक्षेपनि ततश्चाप्राणधारणात्-प्र.गधारणं यावत् पापनिवृत्तिरित्यर्थः, परतस्तु न विधिर्नापि प्रतिषेधो, विधावाशंसादोषप्रसङ्गात् || वि०१ प्रतिषेधे तु सुरादिपूत्पन्नस्य भङ्गप्रसङ्गादिति गाथार्थः ॥१०४२॥ इह च जीवन जीव इति क्रियाशब्दोऽयं, नजीवतीति जीव || आत्मपदार्थः, जीवनं तुप्राणधारणं, जीवन जीवितं चेत्येकोऽर्थः, तत्र जीवितं दशधा वर्तते, तदेव तावदादी निरूपयन्नाह नामं १ ठवणा २ दविए ३ ओहे ४ भव ५ तम्भवे अ६ भोगे अ७॥ संजम ८ जस ९ कित्तीजीविअंच १० तं भण्णई दसहा ।। १०४३।। व्याख्या-नामजीवितं स्थापनाजीवितं द्रव्यजीवितम् ओघजीवितं भवजीवितं तद्भवजीवितं भोगजीवितं च तथा संयमजीवितं यशोजीवितं कीर्तिजीवितं च तदण्यते दशधेति गाधासमासाथैः ॥१०४३ ।। अवयवाचे तु भाष्यकार: स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य शेषभेदव्याचिख्यासयाऽऽहव्वे सच्चित्ताई ३ आउअसद्दव्वया भवे ओहे ४ । नेरझ्याईण भवे५ तब्भव तत्थेव उववत्ती ६॥१८९॥(भा०) ॥४७९॥ | व्याख्या-'द्रव्य' इति द्वारपरामर्शः, द्रव्यजीवितं सञ्चित्तादि, आदिशब्दान्मिश्राचित्तपरिग्रहः, इह च कारणे कार्यो-IKI पचाराद् येन द्रव्येण सचित्ताचित्तमिनभेदेन पुत्रहिरण्योभयरूपेण यस्य यथा जीवितमायत्तं तस्य तथा तद्न्यजीवित दीप अनुक्रम [२] %20-25 wlanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~961~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy