SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०२९...], भाष्यं [१८५] (४०) आवश्यक हारिभद्रीया ॥४७॥ |थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलयासं न मुंचति ॥ ३ ॥ आवस्सयपि णिचं गुरुपामूलंमि देसियंसूत्रस्पर्श होइ । वीसुपि हि संवसओ कारणओ जयइ सेजाए ॥४॥ एवं चिय सवावस्सयाइ आपुच्छिऊण कजाई । जाणाविय- करणस्व० मामंतणवयणाओ जेण सबेसि ॥५॥ सामाइयमाईयं भदंतसद्दो यजं तयाईए । तेणाणुवत्तइ तओ करेमि भंतेत्ति सबेसुध वि०१ ॥६॥ किच्चाकिच्चं गुरुवो विदंति विणयपडिवत्तिहेर्ड च । ऊसासाइ पमोतुं तयणापुच्छाय पडिसिद्धं ॥ ७ ।। गुरुविरहमिवि ठवणागुरूवि सेवोदसणत्थं च । जिणविरहमिऽवि जिणबिंबसेवणामंतणं सफलं ॥८॥ रन्नो व परोक्खस्सवि जह सेवा मंतदेवयाए वा । तह चेव परोक्खस्सवि गुरुणो सेवा विणयहेर्ड ॥९॥" इत्यादि, कृतं विस्तरेण ॥ साम्प्रतं सामायिकद्वारव्याचिख्यासयाऽऽहसामं १ समं च रसम्म ३ हग ४ मवि सामाइअस्स एगट्ठा। नामंठवणा दविए भावंमि अ तेसि निक्खेवो॥१०३० महुरपरिणाम सामं १ समं तुला २ संम खीरखंडजुई ३ । दोरे हारस्स चिई इग ४ मेआई तु दव्बंमि ॥१०३२।। AACAR अनुक्रम [२] स्थिरतरो दबाने पारिने च। धन्या यावत्वर्थ गुरुकुलवासं न मुवन्ति ॥३॥ आवश्यकमपि नित्यं गुरुपादमूले देशितं भवति । विष्वपि हि संवसतः कारणतो यतते शव्यायाम् ॥४॥ एवमेव सर्वावश्यकानि आपूग्णय कार्याणि । ज्ञापितमामत्रणवचनात् येन सर्वेषाम् ॥ ५॥ सामायिकमादौ भदन्तशब्दश यत्तदापी । तेनानुवर्तते ततः करोमि भदन्त इति सर्वेषु ॥ ॥ कृयाकृत्यं गुरबो विदन्ति विनवप्रतिपत्तिहेतवे वा उमासादि प्रमुच्य तदनापळया प्रति-I पिद्धम् ॥ ॥ गुरुविरहेऽपि स्थापनागुरुरपि सेवोपदर्शनार्धं च । जिनविरहेऽपि जिनबिम्बसेवनामन्त्रणं सफलम् ॥ ८॥राज्ञ इव परोक्षस्थापि यथा सेवा-6 मन्त्रदेवताया वा। तथैव परोक्षस्थापि गुरोः सेवा विनयहेतवे ॥५॥ रूबदेसोवई(वि.) Ans P AKOF JABERatinintamational Janatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति: 'साम' शब्दस्य एकार्थका: शब्दा: ~949~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy