SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [१००३], भाष्यं [१५१...] (४०) प्रत सूत्राक किं पिच्छसि साहणं तवं व निअम व संजमगुणं वा । तो वंदसि साहूणं? एअं मे पुच्छिओ साह ॥१००३ ॥ व्याख्या-निगदसिद्धा॥ विसयसुहनिअत्ताणं विसुद्धचारित्तनिअमजुत्ताणं । तच्चगुणसाहयाणं सदीयकिचजयाण नमो॥१००४॥ व्याख्या-निगदसिद्धैव, असहाइ सहायत्तं करंति मे संजर्म करितस्स । एएण कारणेणं नमामिऽहं सव्वसाहणं ॥१००५॥ व्याख्या-परमार्थसाधनप्रवृत्तौ सत्यां जगत्यसहाये सति माकृतशैल्या वाऽसहायस्य सहायत्वं कुर्वन्ति मम संयम ४ कुर्वतः सतः, अनेन प्रकारेण नमाम्यहं सर्वसाधुभ्य इति गाथार्थः ।। १००५ ॥ 'साहूण नमोकारो४ इत्यादिगाथाविस्तरः सामान्येनाहन्नमस्कारवदवसेयः, विशेषस्तु सुखोन्नेय इति कृतं प्रसङ्गेन । उक्तं वस्तुद्वारम् , अधुनाऽऽक्षेपद्वारावयवार्थप्रचिकटिषयेदमाह नेवि संखेवो व वित्थारु संखेवो दुविहु सिद्धसाहूणं । वित्थारओऽणेगविहो पंचविहो न जुज्जई तम्हा ॥१००६॥ व्याख्या-इहास्या गाथाया अंशकक्रमनियमाच्छन्दोविचितौ लक्षणमनेन पाठेन विरुध्यते 'न संखेवो' इत्यादिना, यत इहाद्य एवं पञ्चमानोऽशकः इत्यतोऽपपाठोऽयमिति, ततश्चापिशब्द एवात्र विद्यमानार्थों द्रष्टव्यः, 'णवि संखेको इत्यादि, इह किल सूत्रं संक्षेपविस्तरद्वयमतीत्य न वर्तते, तत्र संक्षेपवत् सामायिकसूत्रं, विस्तरवञ्चतुर्दश पूर्वाणि, इदं १ सय २ साहण ३ इतः प्राक् एसो पंचममुकारो' इत्यादिश्लोकः पुस्तकादशेषु, न च वृती व्याययातः पूचितो वा सः। दीप अनुक्रम [१] AREaintimintinuational dancinary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~902~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy