SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९७९], भाष्यं [१५१...] (४०) प्रत सूत्राक नाणंमि दसणमि अ इत्तो एगयरयंमि उवउत्ता । सव्यस्स केवलिस्सा जुगवं दो नत्थि उवओगा ॥९७९ ॥ | व्याख्या-ज्ञाने दर्शने च एत्तो'त्ति अनयोरेकतरस्मिन्नुपयुक्ताः, किमिति ?, यतः सर्वस्य केवलिनः सत्त्वस्य 'युगपत् एकPस्मिन् काले द्वौ न स्तः उपयोगी, तत्स्वाभाव्यात्, क्षायोपशमिकसंवेदने तथादर्शनात् , अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥९७९ ॥ साम्पतं निरुपमसुखभाजश्च त इत्येतदुपदर्शयन्नाहनवि अत्थि माणुसाणं तं सुक्खं नेव सब्बदेवाणं । सिहाणं सुक्खं अब्बाबाहं उचगयाणं ॥९८० ॥ व्याख्या नैवास्ति 'मानुषाणां' चक्रवर्त्यादीनामपि तत् सौख्य, नैव 'सर्वदेवानाम्' अनुत्तरसुरपर्यन्तानामपि, यत् सिद्धानां सौख्यम् , 'अन्याबाधामुपगताना मिति तत्र विविधा आबाधा व्याबाधा न व्याबाधा अव्यावाधा तामुपसामीप्येन गतानां प्राप्तानामिति गाथार्थः ॥ ९८० ॥ यथा नास्ति तथा भङ्गयोपदर्शयति सुरगणसुहं समत्तं सब्बद्धापिंडिअं अर्णतगुणं । न य पावइ मुत्तिसुहंऽणताहिवि वग्गवरगर्हि ॥ ९८१ ॥ व्याख्या-'सुरगणसुखं' देवसङ्घातसुखं 'समस्त' सम्पूर्णम् अतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनश्च 'सबद्धापिंडिअं' सर्वकालसमयगुणितं, तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासद्भावकल्पनयैकैकाकाशप्रदेशे स्थाप्यते, इत्येवं | सकललोकालोकाकाशानन्तप्रदेशपूरणेनानन्तं भवति, न च प्रामोति तथाप्रकर्षगतमपि 'मुक्तिसुखं' सिद्धिसुखम् , अन|न्तैरपि वर्गवगैगितमिति गाथार्थः ॥ ९८१॥ तथा चैतदभिहितार्थानुवाद्येवाऽऽह ग्रन्थकार:सिद्धस्स सुहो रासी सब्बद्धापिंडिओ जइ हविज्जा । सोऽणंतवग्गभइओ सव्वागासे न माइजा ॥ ९८२॥ दीप अनुक्रम [१] JAMERatnana Hindiorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~894 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy