SearchBrowseAboutContactDonate
Page Preview
Page 892
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९७१], भाष्यं [१५१...] (४०) आवश्यक-चत्तारिअ रयणीओ रयणितिभागणिआ य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिआ॥९७२॥ नमस्कार हारिभ- एगा य होइ रयणी अट्ठेव य अंगुलाइ साहीआ। एसा खलु सिद्धाणं जहन्नओगाहणा भणिआ ॥ ९७३ ॥ वि०१ द्रीया व्याख्या-एतास्तिस्रोऽपि निगदसिद्धाः, नवरमाक्षेपपरिहारौ भाष्यकृतोती, ती चेमी-'किह मरुदेवीमाणं? नाभीओ ॥४४॥ जेण किंचिदूणा सा । तो किर पंचसयं चिय अहवा संकोयओ सिद्धा॥१॥ सत्तूसिएसु सिद्धी जहन्नओ किहमिहं बिह त्थेसु । सा किर तित्थकरेसुं सेसाणं सिज्ममाणाणं ॥२॥ ते पुण होज बिहत्था कुम्मापुत्तादओ जहन्ने] । अन्ने संवट्टियसत्तहत्थसिद्धस्स हीणत्ति ॥३॥ बाहुल्लतो य सुत्तमि सत्त पंच य जहन्नमुक्कोस । इहरा हीणन्भहियं होजंगुलधणुपु-18 हुत्तेहिं ॥४॥ अच्छेरयाइ किंचिवि सामन्नसुए ण देसियं सर्व । होज व अणिबद्धं चिय पंचसयादेसवयणं व ॥५॥ इत्यादि कृतं प्रसङ्गेन । साम्प्रतमुक्तानुवादेनैव संस्थानलक्षणं सिद्धानामभिधातुकाम आह ओगाहणाइ सिद्धा भवतिभागेण हुँति परिहीणा । संठाणमणित्वंत्थं जरामरणविप्पमुक्काणं ॥ ९७४ ॥ अनुक्रम [१] ॥४४४॥ कथं मरुदेवीमान ?, नाभितो बेन किजिदूना सा। ततः किल पञ्चशतमेव अथवा संकोचतः सिद्धा ॥ १॥ सप्लोचिटतेषु सिद्धिः जघन्यतः कथमिद दिवसेषु । सा किल तीर्थकराणां शेषाणां सिध्यताम् ॥ २॥ ते पुनर्भवेयुर्विहस्ताः कूर्मापुनादयो जघन्वेन । अन्ये संवर्तितसप्तहस्तसिदस्य हीनेति ॥ ३ ॥ बाहुल्यतश्च सूत्रे सप्त पञ्च (भतानि) च जघन्या उस्कृष्टा (प) इतरया हीनमभ्यधिक (क्रमशः) भवेदखलधनुःषक्तवैः ।। ४॥ आनर्यादि (मावर्यतया) किश्चिदपि सामान्धभुते न देशितं सर्वम् । भवेद्वाऽनियमेव पञ्चशतानादेववचनवत् ॥ ५॥ Mandiorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~891~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy