SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९६४], भाष्यं [१५१...] (४०) नमस्कार वि०१ द्रीया प्रत सुत्रांक 564 आवश्यक- गंतण जोअणं जोअणं तु परिहाइ अंगुलपुहत्तं । तीसेऽविअ परंता मच्छिअपत्ताउ तणुअयरा ॥ ९६४॥ हारिभ Pा व्याख्या-गत्वा योजनं योजनं तु वीप्सा परिहायईत्ति परिहीयते 'अङ्गुलपृथक्त्वं' पृथक्त्वं पूर्ववत्, 'एवम्' अनेन प्रकारेण हानिभावे सति तस्या अपि च पर्यन्ताः, किं-मक्षिकापत्रात् तनुतरा घृतपूर्णतथाविधकरोटिकाकारेति माथार्थः ॥९॥ ॥४४३|| स्थापना चेयं । अस्थाश्चोपरि योजनचतुर्विशतिभागे सिद्धा भवन्तीति ।। अत एवाऽऽह ईसीपन्भाराए सीआए जोअणमि जो कोसो। कोसस्स य छन्भाए सिद्धाणोगाहणा भणिआ॥ ९६५ ॥ व्याख्या-ईषत्प्रारभारायाः सीताया इति पूर्ववत्, 'योजने' उपरिवर्तिनि यः क्रोश उपरिवत्येव, क्रोशस्य च तस्य पडूभागे' उपरिवर्तिन्येव सिद्धानामवगाहना भणिता, लोकाग्रे च प्रतिष्ठिता इति वचनाद्, अयं माथार्थः ॥ ९६५॥ अमुमेवार्थ समर्थयन्नाह तिनि सया तित्तीसा धणुत्तिभामो अ कोसछम्भाओ। परमोगाहोऽयं तो ते कोसस्स छभाए ॥९६६॥ दिव्याख्या-त्रीणि शतानि धनुषां त्रयस्त्रिंशदधिकानि धनुस्त्रिभागश्च क्रोशषडूभागो वर्तते 'यत्' यस्मात् परमावगा होऽयं सिद्धानामिति वर्तते, ततस्ते कोशस्य षड्भाग इति गाथार्थः ॥ ९६६ ॥ अथ कथं पुनस्तत्र तेषामुपपातोऽव गाहना वेत्यत्रोच्यतेदाउत्ताणउच्च पासिल्लउच्च अहवा निसन्नओ चेव । जो जह करेइ कालं सो तह उववजए सिहो ॥९३७॥ व्याख्या-उत्तानको वा पृष्ठतो वा अर्धावनतादिस्थानतः पार्थस्थितो वा तिर्यस्थितो वा, अथवा निष्पन्न(षण्ण)कश्चैव दीप अनुक्रम 40 ॥४४॥ JABERainine S andiorary on मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~889~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy