SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [?] आवश्यक हारिभ द्रीया ॥४४२ ॥ Jus Educat आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [ १ / गाथा-], निर्युक्ति: [९५८], सिद्धशीलायाः वर्णनं भवन्ति इत्यनुस्वारलोपोऽत्र द्रष्टव्यः, अथवैकवचनतोऽप्येवमुपन्यासः सूत्रशैल्याऽविरुद्ध एव यतोऽन्यत्रापि प्रयोगः'वत्थगंधमलंकारं इत्थीओ सयणाणि य । अच्छंदा जेण भुंजंति ण से चाइति बुच्चई ॥ १ ॥ इत्यादि गाथार्थः ॥ ९५८ ॥ इत्थं चोदकपक्षमधिकृत्याऽऽह- भाष्यं [ १५१...] अलोए पहिया सिडा, लोअग्गे अ पट्टिभ । इहं बोंदिं वहता णं, तत्थ मंतॄण सिज्झई ॥ ९५९ ॥ व्याख्या- 'अलोके' केवलाकाशास्तिकाये 'प्रतिहताः' प्रतिस्खलिताः सिद्धा इति, इह च तत्र धर्मास्तिकायाद्यभावात् तदानन्तर्यवृत्तिरेव प्रतिस्खलनं, न तु सम्बन्धिविधातः, प्रदेशानां निष्प्रदेशत्वादिति सूक्ष्मधिया भावनीयं, तथा 'लोकाग्रे च' पञ्चास्तिकायात्मक लोकमूर्धनि च प्रतिष्ठिताः, अपुनरागत्या व्यवस्थिता इत्यर्थः, तथा 'इह' अर्धतृतीयद्वीपसमुद्रान्तः 'बोन्दि' तनुं 'त्यक्त्वा' परित्यज्य सर्वथा किम् ? ' तत्र' लोकार्थं 'गत्वा' अस्पृशद्गत्या समयप्रदेशान्तरमस्पृशन्नित्यर्थः, 'सिध्यन्ति' निष्ठितार्था भवन्ति सिद्ध्यति वेति गाथार्थः ॥ ९५९ ॥ तत्र 'लोकाम्रे च प्रतिष्ठिता' इति यदुक्तं तदङ्गीकृत्याssह-क पुनर्लोकान्त इत्यत्रान्तरमाह ईसीप भाराए सीआए जोअणमि लोगंतो । बारसहिं जोअणेहिं सिद्धी सब्बहसिद्धाओ ।। ९६० ॥ व्याख्या – ईषत्प्राग्भारा-सिद्धिभूमिस्तस्याः 'सीताया' इति द्वितीयं भूमेर्नामधेयं योजने लोकान्त ऊर्ध्वमिति गम्यते, अध १] [लोकान्ता लोकायोः संगतत्वात् सिद्धानां च लोकान्तावस्थाननियमात् अलोकप्रदेशेष्वंशेन गत्वा निवर्त्तनरूपं स्खलनं प्रदेशानां निष्प्रदेशत्वाच संगतम्, अमे तु धर्माद्यभावात्र स्वादेव गमनं * संबन्धे विधातः For Parts Only ~887~ नमस्का ० वि० १ १४४२॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः www.lancibrary.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy