SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४२], भाष्यं [१५१...] (४०) आवश्यक- हारिभद्रीया नमस्का वि०१ ॥४२॥ % %% नउलगाणं मझे कओ, सदाविओ, पञ्चभिन्नाओ, पुरोहियस्स जिम्मा छिन्ना, रण्णो उप्पत्तिया बुद्धी । अंके-तहेव एगेण निक्खित्ते लंछेऊण उस्सीवेत्ता कूडरूवगाण भरिओ तहेब सिबियं, आगयस्स अल्लिविओ, सा मुद्दा उग्घाडिया, कूडरूवगा, ववहारो, पुच्छिओ-कित्तिय?, सहस्सं, गणेऊण गंठी तडिओ, तओ न तीरइ सिधे, कारणिगाणमुप्पत्तिया बुद्धी णाणए-तहेव निक्खेवओ पणा छूढा, आगयस्स नउलओ दिण्णो, पणे पुच्छा, राउले ववहारो, कालो को आसि ?, अमुगो, अहुणोत्तणा पणा, सो चिराणओ कालो, इंडिओ, कारणिगाणमुप्पत्तिया ॥ भिक्खुमि-तहेव निक्खेवओ, सो न देइ. जूतिकरा ओलग्गिया, तेहिं पुच्छिपण य सम्भावो कहिओ, ते रत्तपडवेसेण भिक्खुसगास गया सुवण्णस्सखोडीओ गहाय, अम्हे वच्चामो चेइयवंदगा, इमं अच्छउ, सोय पुर्व भणिओ, एयंमि अंतरे आगएणं मग्गिय, तीए लोलयाए दिण्णं, अन्नेविय भिक्खंतगा एताए मंजूसाए कजिहित्ति निग्गया, जूइकाराणमुप्पत्तिया बुद्धी ॥ चेडगणिहाणे-दो मित्ता, तेहिं निहाणगं नकुलकानां मध्ये कृतः, शब्दितः, प्रत्यभिज्ञातः, पुरोहितस्य जिता लिमा, राज्ञ भौत्पत्तिकी बुद्धिः । भा-तथैवैकेन निक्षिप्ते लाकथित्वोत्सीय कूटरूपकैर्भूतः तव सीविता, भागतायार्पितः, सा मुद्रोधाटिता, कूटरूप्यकाः, व्यवहारः, पृष्टा-कियत्', सहवं, गणयित्वा अन्थिबंदः, ततो न शक्यते सीवितुं, कारणिकाणामोत्पत्तिकी बुद्धिः ॥ माणके-तथैव निक्षेपः पणा (बम्माः) क्षिप्ताः, मागताय नकुलको दत्तः, पणविषये पृच्छा, राजकुळे व्यवहार कालः क आसीत् । अमुका, अधुनावमाः पणाः, स चिरन्तनः कालः, दण्डितः, कारणिकानामौत्पत्तिकी बुद्धिः ॥ भिक्षौ-तवैव निक्षेपः, स न ददाति, धूतकारा अवकगिताः, तैः पृष्टेन च सद्भावः कविता, ते रक्तपटवेपण भिक्षुसकाशं गताः सुवर्णखोरकान् गृहीत्वा, वयं प्रजामवन्दकाः, इदं तिष्ठत, सच पूर्व भणितः, पतभिनवसरे आगतेन मार्गितं, तया कोलतया दर्श, मन्येऽपि च मिक्षमाणा पुतण्या मचायां करिष्यन्तीति निर्गताः, यूसकाराणामीत्पत्तिकी इद्धिः॥ चेटकनिधाने-रे मित्रे, ताभ्यो निधानं अनुक्रम % [१] % ॥४२॥ Janatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~845~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy